मुम्बई, वञ्चित बहुजन अघादी नेता प्रकाश अम्बेडकर बुधवासरे पुणे नगरे किशोर ca चालकः सम्मिलितस्य दुर्घटनायाः विषये अनेके प्रश्नाः उत्थापयन्ति, तथा च दावान् अकरोत् यत् पुलिसेन अधिकं समयं व्यतीतवान् यत् सः द्वयोः सूचनाप्रौद्योगिकीव्यावसायिकयोः मध्ये th सम्बन्धस्य विषये प्रश्नान् पृच्छति।

रविवासरे प्रातःकाले कल्याणीनगरसन्धिसमीपे रियल एस्टेट् डेवलपरस्य पुत्रेण चालितस्य पोर्शे इत्यस्य मोटरबाइकस्य पातनेन मध्यप्रदेशस्य निवासी पुणेनगरे कार्यं कुर्वतः २४ वर्षीयौ अनीश अवधिया, अश्विनी कोष्ठौ च २४ वर्षीयौ मृतौ .

X इत्यत्र एकस्मिन् पोस्ट् मध्ये अम्बेडकरः अवदत् यत्, "येरावाडा-पुलिस-स्थानस्य अधिकारिणः अनीश-अश्विनी-योः सम्बन्धे प्रश्नं कुर्वन्तः मोर-समयं व्यतीतवन्तः, ययोः I व्यावसायिकयोः मत्तना नाबालिगेन घातकरूपेण पातितम्, यदा आरोपः कथितरूपेण बर्गर-पिज्जा-परोक्षितः आसीत्



"कथं नाबालिगस्य मद्यपानं कृतम्....? कथं वेगेन गच्छन्तं वाहनम् यातायातपुलिसस्य दृष्टिम् आकर्षितुं असफलम् अभवत्? शोरूमः पञ्जीकरणसङ्ख्यां विना ca कथं मुक्तवान्?" इति पृष्टवान्।

पूर्वसांसदः अपि पृष्टवान् यत् अष्टघण्टानां अनन्तरं मद्यपरीक्षा किमर्थं कृता इति सः आश्चर्यचकितः यत् दुर्घटनायाः अनन्तरं उपमुख्यमन्त्री देवेन्द्र फडणविस् इत्यस्य पुणे-नगरस्य भ्रमणस्य पृष्ठतः वास्तविकं उद्देश्यं किम् अस्ति इति।



इदानीं महाराष्ट्रस्य पूर्वमन्त्री प्रजक्त तनपुरे इत्यस्य पत्नी सोनाली तनपुरे इत्यनेन दावितं यत् दुर्घटनायां सम्बद्धा किशोरी तस्य मित्राणि च ये i एकमेव काराः आसन् ते तस्याः पुत्रस्य विद्यालये सहपाठिनः आसन् तेषु केचन तस्याः पुत्रं दुष्टतया उत्पीडयन्ति स्म।

"एतावत् यत् मया मम पुत्रस्य विद्यालयं परिवर्तयितव्यम् आसीत्। सः दीर्घकालं यावत् उत्पीडनस्य कारणेन बहु आघातं प्राप्नोत्। यदा अहं तेषां मातापितृभिः सह मुद्दाम् उत्थापितवान् तदा कोऽपि सुधारात्मकः कार्यवाही न कृता। यदि मातापितरौ स्थापयितुं केचन पदानि कृतवन्तौ a chec on their behaviour, this accident would not have happened.परिवारस्य सदस्याः o ये प्राणान् त्यक्तवन्तः तेषां सम्यक् न्यायः प्राप्तव्यः," इति सा अवदत्

किशोरः जमानतरूपेण बहिः अस्ति, तस्य पिता अस्मिन् प्रकरणे गृहीतः अस्ति