नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे १४ खरीफसस्यानां न्यूनतमसमर्थनमूल्यं (MSP) वर्धयितुं केन्द्रीयमन्त्रिमण्डलस्य निर्णयानां, वाराणसीनगरस्य लालबहादुरशास्त्री अन्तर्राष्ट्रीयविमानस्थानकस्य विकासस्य च प्रशंसाम् अकरोत्।

प्रधानमन्त्रिणा अपतटीयपवनऊर्जापरियोजनानां कृते व्यवहार्यता-अन्तराल-वित्तपोषण-योजनायाः अनुमोदनस्य, महाराष्ट्रस्य वाधवन-नगरे प्रमुखस्य बन्दरगाहस्य विकासस्य च प्रशंसा कृता।

प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन अद्य विपणनसीजन २०२४-२५ कृते सर्वेषां अनिवार्यखरीफसस्यानां न्यूनतमसमर्थनमूल्यानां (एमएसपी) वृद्धिः अनुमोदिता।"अस्माकं सर्वकारः देशे सर्वत्र अस्माकं कृषकभ्रातृभगिनीनां कल्याणाय महत्त्वपूर्णानि पदानि निरन्तरं गृह्णाति। अस्मिन् दिशि अद्य मन्त्रिमण्डलेन २०२४-२५ वर्षस्य सर्वेषां प्रमुखानां खरीफसस्यानां न्यूनतमसमर्थनमूल्ये वृद्धिः अनुमोदिता अस्ति। पीएम मोदी ने एक्स पर पोस्ट किया।

सर्वकारेण खरिफसस्यानां विपणनऋतुः २०२४-२५ इत्यस्य एमएसपी वर्धिता, येन उत्पादकानां उत्पादानाम् पारिश्रमिकमूल्यं सुनिश्चितं भवति। पूर्ववर्षस्य अपेक्षया एमएसपी-मध्ये सर्वाधिकं निरपेक्षवृद्धिः तैलबीजानां दालानां च कृते अनुशंसिता अस्ति अर्थात् । नाइजर बीज (983/- रुपये प्रति क्विंटल) तदनन्तरं तिल (632/- रुपये प्रति क्विंटल) तथा तुर/अरहर (550/- रुपये प्रति क्विंटल)।

धानस्य (ग्रेड ए), जोवर (मालदाण्डी) तथा कपासस्य (Long staple) इत्येतयोः कृते व्ययदत्तांशः पृथक् न संकलितः भवति ।"विपणनऋतुः २०२४-२५ कृते खरीफसस्यानां कृते एमएसपी-वृद्धिः केन्द्रीयबजट २०१८-१९ तमस्य वर्षस्य घोषणायाः अनुरूपं अस्ति यत् एमएसपीं अखिलभारतीय-भारित-सरासरी-उत्पादन-व्ययस्य न्यूनातिन्यूनं १.५ गुणाधिक-स्तरस्य स्तरं निर्धारयितुं, अपेक्षित-मार्जिनम् कृषकाणां कृते तेषां उत्पादनव्ययस्य उपरि बजरा (७७ प्रतिशतं) तदनन्तरं तुर (५९ प्रतिशतं), मक्का (५४ प्रतिशतं) उराद् (५२ प्रतिशतं) च सर्वाधिकं भवति इति अनुमानितम् अस्ति , कृषकाणां उत्पादनव्ययस्य उपरि मार्जिनं ५० प्रतिशतं भवति इति अनुमानितम् अस्ति" इति अत्र अपि उक्तम् ।

अन्तिमेषु वर्षेषु सर्वकारः एतेषां सस्यानां कृते अधिकं एमएसपी-प्रदानं कृत्वा दाल-तैलबीजादि-अनाज-अनाज-व्यतिरिक्त-सस्यानां, न्यूट्री-अनाज-श्री-अन्ना-इत्यस्य च संवर्धनं प्रवर्धयति

केन्द्रीयमन्त्रिमण्डलेन अपतटीयपवनऊर्जापरियोजनानां कृते व्यवहार्यता-अन्तराल-वित्तपोषण-योजनां कुल-७४५३ कोटिरूप्यकाणां व्ययेन अनुमोदितं, यत्र अपतटीय-पवन-ऊर्जा-परियोजनानां (५०० मेगावाट्-प्रत्येकं) १ जीडब्ल्यू-स्थापनार्थं, चालूकरणाय च ६८५३ कोटिरूप्यकाणां व्ययः अपि अस्ति गुजरात-तमिलनाडु-तटस्य समीपे), अपतटीय-पवन-ऊर्जा-परियोजनानां कृते रसद-आवश्यकतानां पूर्तये द्वयोः बन्दरगाहयोः उन्नयनार्थं ६०० कोटिरूप्यकाणां अनुदानं चप्रधानमन्त्रिणा अग्रे उक्तं यत् "गुजरात-तमिलनाडु-तटयोः १ जीडब्ल्यू अपतटीयपवनपरियोजनानां वित्तपोषणयोजनायाः अनुमोदनस्य मन्त्रिमण्डलस्य निर्णयः अस्माकं नवीकरणीय ऊर्जाक्षमतां वर्धयिष्यति, CO2 उत्सर्जनं न्यूनीकरिष्यति, अनेकानि रोजगारस्थानानि च सृजति।

वीजीएफ योजना भारतस्य अनन्य-आर्थिकक्षेत्रस्य अन्तः विद्यमानस्य विशालस्य अपतटीय-पवन-ऊर्जा-क्षमतायाः शोषणार्थं २०१५ तमे वर्षे अधिसूचितायाः राष्ट्रिय-अपतटीय-पवन-ऊर्जा-नीतेः कार्यान्वयनस्य दिशि एकं प्रमुखं कदमम् अस्ति

सर्वकारस्य वीजीएफ-समर्थनेन अपतटीय-पवन-परियोजनानां विद्युत्-व्ययस्य न्यूनीकरणं भविष्यति, तानि च डिस्कोम-द्वारा क्रयणार्थं व्यवहार्यानि भविष्यन्ति । परियोजनानां स्थापना पारदर्शी बोलीप्रक्रियायाः माध्यमेन चयनितैः निजीविकासकैः भविष्यति, परन्तु अपतटीयउपकेन्द्रसहितं विद्युत् उत्खननसंरचनायाः निर्माणं भारतीयपावरग्रिड्कार्पोरेशनलिमिटेड् (पीजीसीआईएल) इत्यनेन भविष्यतिनवीन नवीकरणीय ऊर्जा मन्त्रालयः नोडलमन्त्रालयरूपेण योजनायाः सफलकार्यन्वयनं सुनिश्चित्य विभिन्नमन्त्रालयैः/विभागैः सह समन्वयं करिष्यति।

केन्द्रीयमन्त्रिमण्डलेन भारतस्य विमानस्थानकप्राधिकरणस्य लालबहादुरशास्त्री अन्तर्राष्ट्रीयविमानस्थानकस्य वाराणसीविकासाय प्रस्तावः अनुमोदितः यत्र नूतनटर्मिनलभवनस्य निर्माणं, एप्रोन्विस्तारः, रनवेविस्तारः, समानान्तरटैक्सीपटलः, संबद्धकार्याणि च सन्ति।

"अस्माकं सर्वकारः देशे सर्वत्र सम्पर्कविस्तारार्थं प्रतिबद्धः अस्ति। अस्मिन् दिशि वयं वाराणसी-अन्तर्राष्ट्रीयविमानस्थानकस्य विकासाय अनुमोदनं कृतवन्तः। एतेन अत्रत्यानां जनानां जीवनं सुलभं भविष्यति, तथैव काशी-नगरं गच्छन्तीनां तीर्थयात्रिकाणां महती सुविधा भविष्यति।" पीएम मोदी ने एक्स पर पोस्ट किया।विमानस्थानकस्य यात्रिकनिबन्धनक्षमतां विद्यमानस्य ३.९ एमपीपीएतः प्रतिवर्षं ९९ लक्षं यात्रिकाणां (एमपीपीए) यावत् वर्धयितुं अनुमानितवित्तीयव्ययः २८६९.६५ कोटिरूप्यकाणि भविष्यति।

७५,००० वर्गमीटर् क्षेत्रं व्याप्नुवन्तं नवीनं टर्मिनल् भवनं ६ एमपीपीए क्षमतया ५००० पीक आवर यात्रिकाणां (पीएचपी) निबन्धनाय च डिजाइनं कृतम् अस्ति प्रस्तावे धावनमार्गस्य विस्तारः ४०७५ मीटर् x ४५ मीटर् आयामपर्यन्तं करणीयः, २० विमानाः पार्कं कर्तुं नूतनस्य एप्रोन् इत्यस्य निर्माणं च अन्तर्भवति ।

एक्स इत्यस्य विषये पीएम मोदी इत्यनेन उक्तं यत्, "महाराष्ट्रस्य वाधवन इत्यत्र प्रमुखस्य बन्दरगाहस्य विकासस्य विषये अद्यतनः मन्त्रिमण्डलस्य निर्णयः आर्थिकप्रगतिं वर्धयिष्यति, बृहत्परिमाणे रोजगारस्य अवसरान् अपि सृजति।केन्द्रीयमन्त्रिमण्डलेन भारते न्यायिकमूलसंरचनावर्धनार्थं पञ्चवर्षीयकेन्द्रीयक्षेत्रयोजनायाः २२५४.४३ कोटिरूप्यकाणां अनुमोदनं अपि कृतम्।

योजना कुशलस्य आपराधिकन्यायप्रक्रियायाः कृते प्रमाणानां समये वैज्ञानिकपरीक्षायां उच्चगुणवत्तायुक्तानां, प्रशिक्षितानां न्यायिकव्यावसायिकानां महत्त्वं रेखांकयति, प्रौद्योगिक्यां प्रगतेः लाभं लभते तथा च अपराधस्य अभिव्यक्तयः पद्धतयः च विकसिताः सन्ति।

केन्द्रीयक्षेत्रयोजनायाः "राष्ट्रीयन्यायिकमूलसंरचनावर्धनयोजनायाः" (NFIES) वित्तीयव्ययः गृहमन्त्रालयेन स्वस्य बजटात् प्रदत्तः भविष्यति।प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन गृहमन्त्रालयस्य केन्द्रीयक्षेत्रयोजनायाः प्रस्तावस्य अनुमोदनं कृतम् "२०२४-२५ तः २०२८-२९ पर्यन्तं कुलवित्तीयव्ययस्य २२५४.४३ कोटिरूप्यकाणां सह" इति

अस्याः योजनायाः अन्तर्गतं मन्त्रिमण्डलेन त्रयः प्रमुखघटकाः अनुमोदिताः सन्ति- देशे राष्ट्रियन्यायिकविज्ञानविश्वविद्यालयस्य (एनएफएसयू) परिसरानाम् स्थापना, देशे केन्द्रीयन्यायिकविज्ञानप्रयोगशालानां स्थापना, दिल्लीपरिसरस्य विद्यमानमूलसंरचनानां वर्धनं च एनएफएसयू के।