इटलीदेशे जी-७ शिखरसम्मेलनस्य समये वाशिङ्गटन-डीसी [अमेरिका], अमेरिकीराष्ट्रपतिः जो बाइडेन्, प्रधानमन्त्री नरेन्द्रमोदी च मिलितुं शक्नुवन्ति इति बुधवासरे (स्थानीयसमये) व्हाइट हाउस् इत्यनेन उक्तम्।

अमेरिकीराष्ट्रियसुरक्षासल्लाहकारः जेक् सुलिवन् इत्यनेन बोधितं यत् यदा बाइडेन् तृतीयकार्यकालस्य प्रधानमन्त्रीरूपेण शपथग्रहणं कृत्वा पीएम मोदी इत्यस्मै अभिनन्दनं कृतवान् तदा द्वयोः नेतारः उक्तवन्तौ।

पत्रकारसम्मेलनं सम्बोधयन् सुलिवन् अवदत् यत्, "राष्ट्रपतिः बाइडेन् वस्तुतः राष्ट्रपतिमोदी इत्यनेन सह दूरभाषेण भाषितवान् यदा वयं पेरिस्-नगरे आसन्, निर्वाचनपरिणामस्य विषये, तृतीयकार्यकालस्य प्रधानमन्त्रीत्वेन च अभिनन्दितुं।

"सः (बाइडेन्) अत्र प्रधानमन्त्री मोदीं द्रष्टुं अपेक्षते। तस्य उपस्थितिः औपचारिकरूपेण पुष्टयितुं भारतीयानां कार्यम् अस्ति, परन्तु अस्माकं -- अस्माकं अपेक्षा अस्ति यत् तयोः परस्परं सम्मुखीकरणस्य अवसरः भविष्यति। तस्य किं स्वरूपम् encounter अद्यापि द्रवः अस्ति यतोहि एतावत् समयसूचना द्रवः अस्ति" इति सः अजोडत्।

खालिस्तानी आतङ्कवादी गुरपवन्तसिंह पन्नुनस्य विफलहत्याप्रयासस्य आरोपेषु चर्चा भविष्यति वा इति पृष्टः अमेरिकी एनएसए इत्यनेन उक्तं यत् एषः नूतनदिल्ली-वाशिङ्गटनयोः मध्ये "अति वरिष्ठस्तरयोः" सहितं "संवादस्य निरन्तरविषयः" भविष्यति ."

"अतः, भवान् जानाति, वयम् अस्मिन् विषये स्वविचारं ज्ञापयामः, अत्यन्तं वरिष्ठस्तरं च सहितं अमेरिका-भारतयोः मध्ये संवादस्य निरन्तरं विषयः भविष्यति" इति सुलिवन् अवदत्

अमेरिकीन्यायविभागेन दावितं आसीत् यत् भारतसर्वकारस्य कर्मचारी पनुनस्य कथितहत्यायाः कृते एकं हिटमैनं नियुक्तुं भारतीयराष्ट्रियं नियुक्तवान्, एषः प्रयासः अमेरिकी-अधिकारिभिः विफलः अभवत्

भारतेन अस्य विषयस्य अन्वेषणार्थं उच्चस्तरीयसमितिः स्थापिता अस्ति।

इदानीं प्रधानमन्त्री मोदी जी-७ उन्नत-अर्थव्यवस्थानां वार्षिकशिखरसम्मेलने भागं ग्रहीतुं इटली-देशं गन्तुं निश्चितः अस्ति, यत् स्वस्य तृतीयवारं कार्यकालस्य आरम्भात् परं प्रथमा अन्तर्राष्ट्रीययात्रा अस्ति।

इटलीदेशस्य अपुलियाक्षेत्रे बोर्गो एग्नाजिया रिसोर्ट् इत्यत्र जी-७ शिखरसम्मेलनं जूनमासस्य १३ तः १५ पर्यन्तं भविष्यति।

अस्मिन् जी-७ शिखरसम्मेलने भारतस्य सहभागिता भारतस्य जी-२०-सङ्घस्य सद्यः एव आयोजितस्य, न तावत् अद्यतनस्य, राष्ट्रपतित्वस्य सन्दर्भे विशेषतया प्रमुखतां प्राप्नोति, यत्र भारतेन अनेकेषु विवादास्पद-विषयेषु वैश्विक-सहमति-निर्माणे अग्रणी-भूमिका कृता |. भारतेन एतावता वैश्विकदक्षिणस्य स्वरस्य शिखरसम्मेलनस्य द्वौ सत्रौ आयोजितौ, यस्य उद्देश्यं वैश्विकदक्षिणस्य रुचिः, प्राथमिकता, चिन्ता च वैश्विकमञ्चे आनयितुं कृतम् अस्ति

इटलीदेशे शिखरसम्मेलने पीएम मोदी इत्यस्य सहभागितायाः पुष्टिं कुर्वन् विदेशसचिवः विनय क्वात्रा बुधवासरे अवदत् यत्, "एतत् तस्मै जी-७ शिखरसम्मेलने उपस्थितैः अन्यैः विश्वनेतृभिः सह भारतस्य अपि च वैश्विकदक्षिणस्य अपि महत्त्वपूर्णविषयेषु संलग्नतायाः अवसरः अपि प्राप्स्यति ."

जी-७ शिखरसम्मेलने भारतस्य ११तमं भागिदारी भविष्यति, जी-७ शिखरसम्मेलने प्रधानमन्त्री मोदी इत्यस्य पञ्चमं भागं ग्रहणं च भविष्यति।

इटलीदेशे जी-७ शिखरसम्मेलनस्य पार्श्वे पीएम मोदी जी-७-सङ्घस्य नेताभिः, तथैव आउटरीच-देशैः, अन्तर्राष्ट्रीय-सङ्गठनैः च सह द्विपक्षीय-समागमाः, चर्चाः च करणीयाः इति अपेक्षा अस्ति

गतवर्षे अबुधाबीनगरे COP28 शिखरसम्मेलने अन्तिमवारं द्वयोः नेतारयोः मिलनं जातम्।