अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः मीडिया-समारोहस्य समये अवदत् यत्, "प्रधानमन्त्री मोदी अपि प्रधानमन्त्री ओर्बन् इव अद्यैव राष्ट्रपतिः जेलेन्स्की इत्यनेन सह मिलितवान्, अतः वयं एतत् महत्त्वपूर्णं कदमम् इति पश्यामः। वयं भारतं प्रोत्साहयामः, रूस-देशेन सह अन्तरक्रियां कुर्वतां अन्यैः राष्ट्रैः सह यूक्रेन-सङ्घर्षस्य कोऽपि समाधानः संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुसरणं करोति, युक्रेन-देशस्य प्रादेशिक-अखण्डतायाः, संप्रभुतायाः च सम्मानं करोति इति सुनिश्चितं कर्तुं।"

भारतं सामरिकं भागीदारं यस्य सह वयं मुक्ततया प्रामाणिकतया च चर्चां कुर्मः, यत्र रूसेन सह तस्य सम्बन्धस्य विषये अस्माकं चिन्ता अपि अस्ति इति सः अवदत्।

मिलरः अपि अवदत् यत् यूक्रेनदेशे युद्धस्य विषये रूसदेशेन सह संलग्नानाम् जनानां स्वागतं करोति यदि ते रूसाय स्पष्टं कुर्वन्ति यत् युक्रेनस्य प्रादेशिक-अखण्डतायाः, सार्वभौमत्वस्य च आदरः आवश्यकः इति।

रूसराष्ट्रपतिना सह मिलनानां विषये प्रधानमन्त्रिणः मोदी इत्यस्य सार्वजनिकटिप्पणीनां कृते सः प्रतीक्षां कुर्वन् अस्ति इति वदन् मिलरः अवदत् यत्, "अहं पश्यामि यत् सः किं वदति, परन्तु यथा मया उक्तं तथा वयं भारतेन सह प्रत्यक्षतया तेषां विषये अस्माकं चिन्ताम् अत्यन्तं स्पष्टं कृतवन्तः रूसेन सह सम्बन्धः अतः वयं आशास्महे यत् भारतं अन्यः कोऽपि देशः यदा रूसेन सह संलग्नः भवति तदा स्पष्टं करिष्यति यत् रूसः संयुक्तराष्ट्रसङ्घस्य चार्टर्-सम्मानं कर्तव्यः, युक्रेन-देशस्य सार्वभौमत्वस्य प्रादेशिक-अखण्डतायाः च आदरं कर्तव्यः इति।

प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे मास्कोनगरस्य समीपे रूसराष्ट्रपतिस्य नोवो-ओगार्योवो-निवासस्थाने अनौपचारिकसमागमं कृतवान्।

रूसस्य विदेशमन्त्रालयेन X इत्यत्र एकं भिडियो साझां कृतम् यस्मिन् पीएम मोदी राष्ट्रपतिः पुटिन् च मध्ये हार्दिकं अभिवादनं दृश्यते। रूसस्य राष्ट्रपतिः पुटिन् पीएम मोदीं स्वस्य विद्युत्कारेन स्वनिवासगृहस्य परितः सवारीं कर्तुं नीतवान्।

पीएम मोदी राष्ट्रपतिपुटिनस्य आमन्त्रणेन मास्कोनगरे अस्ति, मंगलवासरे भारत-रूसयोः २२ तमे वार्षिकशिखरसम्मेलने भागं गृह्णीयात्।