नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी पीएम-किसानयोजनायाः १७तमं किस्तं मंगलवासरे वाराणसीनगरे विमोचयिष्यति यस्मिन् ९.२६ कोटिभ्यः अधिकाः कृषकाः २०,००० कोटिरूप्यकाणां लाभं प्राप्नुयुः।

प्रधानमन्त्री कृषिसखीरूपेण प्रशिक्षितानां ३०,००० तः अधिकानां एसएचजी-संस्थानां कृते अपि प्रमाणपत्राणि वितरयिष्यति यत् ते पैरा विस्तारकार्यकर्तारूपेण कार्यं करिष्यन्ति।

अस्मिन् कार्यक्रमे उत्तरप्रदेशस्य राज्यपालः आनन्दीबेन पटेलः, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः, अनेके राज्यमन्त्रिणः च भागं गृह्णन्ति।

कृषि-कृषक-कल्याण-मन्त्रालयेन सोमवासरे उक्तं यत्, देशे ७३२ कृषिविज्ञानकेन्द्रेषु (केवीके), १ लक्षाधिकाः प्राथमिककृषिसहकारीसंस्थाः, ५ लक्षं साधारणसेवाकेन्द्रेषु च ये कृषकाः सन्ति, तेषां सह २.५ कोटिभ्यः अधिकाः कृषकाः अस्मिन् कार्यक्रमे सम्मिलिताः भविष्यन्ति।

"चयनित-५० कृषिविकासकेन्द्रेषु (केवीके) विशेषः कार्यक्रमः आयोजितः अस्ति यत्र सुसंख्याकाः कृषकाः आयोजने सम्मिलिताः भविष्यन्ति। एतेषु केन्द्रेषु अनेके केन्द्रीयमन्त्रिणः अपि कृषकाणां भ्रमणं करिष्यन्ति, तेषां सह संवादं च करिष्यन्ति" इति तत्र उक्तम्।

मन्त्रालयस्य अनुसारं कृषकाणां सद्कृषिप्रथाः, कृषिक्षेत्रे नवीनाः उदयमानाः प्रौद्योगिकयः, जलवायुप्रतिरोधी कृषिः इत्यादीनां विषये अपि संवेदनशीलाः भविष्यन्ति।

तेषां पीएम-किसान-लाभार्थी-स्थितिः, भुक्ति-स्थितिः, किसान-एमित्र-चैटबोट्-इत्यस्य उपयोगः कथं करणीयः इति विषये अपि शिक्षिताः भविष्यन्ति।केन्द्रीयमन्त्रिणः क्षेत्रस्य प्रशिक्षितेभ्यः कृषिसखीभ्यः प्रमाणपत्राणि अपि वितरिष्यन्ति इति मन्त्रालयेन अजोडत्।

केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः शनिवासरे पत्रकारसम्मेलनं कृत्वा भारतस्य अर्थव्यवस्थायां कृषिस्य महत्त्वपूर्णां भूमिकां, पीएम मोदी इत्यस्य कृषकाणां कृते अटलसमर्थनं च बोधयन्।

सः अवदत् यत् प्रधानमन्त्रिणः कृते कृषिः सर्वदा एव प्राधान्यं वर्तते। २०१९ तमे वर्षे आरब्धायाः पीएम-किसान योजनायाः कृषकाणां बैंकखातेषु प्रत्यक्षतया आर्थिकसहायतां दत्त्वा महत्त्वपूर्णः लाभः अभवत् ।

कृषिः भारतीय-अर्थव्यवस्थायाः मेरुदण्डः इति अवलोक्य सः महत्त्वपूर्णकृषिविभागं न्यस्तः इति कृतज्ञतां प्रकटितवान् ।

सः प्रकाशितवान् यत् अद्यत्वे अपि अधिकांशः रोजगारस्य अवसराः कृषिद्वारा उत्पद्यन्ते, देशस्य खाद्यभण्डारस्य स्थापनार्थं च कृषकाः महत्त्वपूर्णाः सन्ति।

कृषिकार्यं कृषकाणां च सेवां ईश्वरपूजायाः सदृशं इति सः वर्णितवान् । कृषिक्षेत्रस्य वर्धनार्थं सर्वकारस्य समर्पणं तस्य निरन्तरप्रयत्नानां रणनीतिकयोजनानां च माध्यमेन स्पष्टं भवति, यत्र आगामिनि शतदिवसीययोजना अपि अस्ति।

उच्च-आय-स्थितेः कतिपय-बहिष्कार-मापदण्डानां अधीनं सर्वेषां भूमि-धारक-कृषकाणां वित्तीय-आवश्यकतानां पूरकत्वेन, २०१९ तमस्य वर्षस्य फरवरी-मासस्य २४ दिनाङ्के पीएम-किसान-योजना आरब्धा प्रतिवर्षं 6,000/- रुप्यकाणां वित्तीयलाभः त्रिषु समानकिस्तेषु, प्रत्येकं चतुर्मासेषु, प्रत्यक्षलाभहस्तांतरणस्य (DBT) मोडद्वारा देशे सर्वत्र कृषकपरिवारानाम् बैंकखातेषु स्थानान्तरितः भवति।

अधुना यावत् राष्ट्रे ११ कोटिभ्यः अधिकेभ्यः कृषकेभ्यः ३.०४ लक्षकोटिरूप्यकाणां वितरणं कृतम् अस्ति तथा च एतेन विमोचनेन योजनायाः आरम्भात् लाभार्थिभ्यः स्थानान्तरिता कुलराशिः ३.२४ लक्षकोटिरूप्यकाणां बहु पारं भविष्यति।

कृषिसखीः कृषिपरविस्तारकार्यकर्तृत्वेन चयनं कुर्वन्ति यतोहि ते विश्वसनीयाः सामुदायिकसंसाधनव्यक्तिः स्वयं अनुभविनो कृषकाः च सन्ति। कृषीसखीजनाः पूर्वमेव विविधकृषिप्रथासु विस्तृतप्रशिक्षणं प्राप्तवन्तः, येन ते सहकृषकाणां प्रभावीरूपेण समर्थनाय मार्गदर्शनाय च सुसज्जाः अभवन् ।

अद्यपर्यन्तं ७०,००० मध्ये ३४,००० तः अधिकाः कृषिसखीः पैरा-विस्तारकार्यकर्तारूपेण प्रमाणिताः सन्ति ।