“पीएम मोदी दुर्लभः नेता अस्ति। सः एकमपि भ्रष्टाचारस्य आरोपं विना प्रधानमन्त्रिरूपेण त्रयः कार्याणि यावत् देशस्य नेतृत्वं सफलतया कृतवान् भारतं मोदी नेतृत्वे वैश्विकमञ्चे महान् राष्ट्ररूपेण उद्भूतः, अर्थव्यवस्था सुदृढा अस्ति” इति भाजपायां पत्रकारसम्मेलने वदन् एलओपी उक्तवान् राज्य कार्यालय जगन्नाथ भवन मलेश्वरम।

सः पीएम मोदी इत्यस्य जन्मदिनस्य अपि शुभकामनाम् अददात्, ‘सेवाक्रियाकलापैः’ अयं अवसरः अद्वितीयरूपेण आचर्यते इति व्याख्याय।

अशोकः अवदत् यत् पीएम मोदी इत्यस्य कदम्बः एतावत् स्तरं प्राप्तवान् यतः सः रूस-युक्रेन-सङ्घर्षस्य मध्यस्थतां कर्तुं समर्थः अस्ति।

पीएम मोदी इत्यस्य नेतृत्वे देशस्य उपलब्धीनां विषये अपि सः प्रकाशितवान् । “भारतीयरेलवे विशेषतया विश्वस्तरीयवण्डेभारतरेलयानानां कार्यान्वयनद्वारा ये क्रान्तिकारीपरिवर्तनानि आनयन्ते, येन राज्यानि संयोजिताः, सम्पूर्णं राष्ट्रं एकीकृत्य च” इति सः अवदत्

सः अग्रे अवदत् यत् देशस्य बन्दरगाहाः वैश्विकमानकेषु उन्नयनं क्रियन्ते, तथा च भारतस्य मार्गपरिवहनराजमार्गस्य केन्द्रीयमन्त्री नितिनगडकरी इत्यस्य नेतृत्वे भारतस्य मार्गाः विश्वस्तरीयाः अभवन्, तथा च बेङ्गलूरु-मैसुरु-द्रुतमार्गः एकः... उदाहरण।

अशोकः अवदत् यत् सर्वेषु राज्येषु मार्गाणां आधुनिकीकरणं कृतम् अस्ति यत्र पूर्वं केवलं एककिलोमीटर् मार्गः निर्मितः स्यात्, अधुना तस्मात् दशगुणं कार्यं क्रियते।

सः पीएम किसानसम्माननिधियोजनायाः सफलतायाः अपि उल्लेखं कृतवान्, यया कृषकाणां महत् लाभः अभवत्, तथा च केन्द्रसर्वकारः ७ लक्षरूप्यकाणां यावत् आयस्य कृते करमुक्तिं प्रदास्यति इति च अवदत्। प्रधानमन्त्रिणा मोदी महिलानां युवानां च सशक्तिकरणस्य पुनः परिभाषां कृतवान् इति अशोका निष्कर्षं गतवती।

पत्रकारसम्मेलने प्रदेश उपाध्यक्ष हरतालु हलाप्पा तथा प्रदेश प्रवक्ता एस प्रकाश भी उपस्थित थे।