न्यूयोर्क-नगरे अपरीक्षितानि ड्रॉप्-इन्-पिच्स्, येषु गेन्दबाजानां अत्यधिकं अनुकूलता अस्ति, तत्र श्रीलङ्का-देशः दक्षिण-आफ्रिका-देशेन ७७ रनस्य स्कोरेन बहिः कृतः, तदनन्तरं भारतेन आयर्लैण्ड्-देशः ९६ रनस्य कृते बण्डल्-आउट्-करणस्य अनन्तरं बहुधा निरीक्षणस्य अधीनः अभवत्

बीबीसी-संस्थायाः प्रतिवेदने उक्तं यत् "भारतेन निजीरूपेण स्वस्य बल्लेबाजानां सुरक्षायाः चिन्तायां पट्टिकानां अप्रत्याशित-उच्छ्वासः, द्विगति-प्रकृतेः च विषये स्वस्य दुःखं प्रकटितम्" इति रविवासरे न्यूयोर्क-नगरे द्वितीय-समूह-ए-क्रीडायां भारतस्य पाकिस्तान-क्रीडायाः सह भवितव्यम् अस्ति ।

"अन्तर्राष्ट्रीयक्रिकेटपरिषद् (ICC) पूर्वं परित्यक्तक्रीडाणां आँकडानां विश्लेषणं कुर्वती इति विश्वासः अस्ति यत् यदि तस्य कार्यं कर्तुं आवश्यकता भवति तर्हि कथं प्रतिक्रियां दातव्या इति स्थापयितुं। तथापि ICC अधिकारिणः अवदन् यत् न्यूयॉर्कक्रीडासु कस्यापि परिवर्तनार्थं आकस्मिकयोजना नास्ति फ्लोरिडा-नगरस्य अथवा टेक्सास्-देशस्य स्थलेषु, ययोः द्वयोः अपि प्राकृतिक-तृण-पट्टिकाः सन्ति ।

"भारत-पाकिस्तान-क्रीडायाः कृते अप्रयुक्ता पिच् निर्दिष्टा इति अवगम्यते, यद्यपि तस्मात् सङ्घर्षात् पूर्वं अन्ये पिच-क्रीडाः कथं क्रीडन्ति इति अवलम्ब्य तस्मिन् निर्णये परिवर्तनस्य लचीलापनं वर्तते" इति बीबीसी-संस्थायाः प्रतिवेदने उक्तम्

न्यूयॉर्कनगरे टी-२० विश्वकपस्य कृते निर्मितस्य पॉप-अप-स्थले कुलम् १० ताहोमा-तृण-पिचः सन्ति, ये ऑस्ट्रेलिया-देशे वर्धिताः, न्यूयॉर्क-नगरं प्रति ट्रक-माध्यमेन परिवहनात् पूर्वं फ्लोरिडा-देशं प्रति निर्यातिताः, कतिपयानि सप्ताहाणि च बून्दे स्थापिताः -प्रतियोगितायाः आरम्भात् पूर्वं व्यवस्थायां।

एडिलेड् ओवल इत्यत्र सुविधायाः नेतृत्वस्य कारणेन ड्रॉप्-इन्-पिच्-कलां विज्ञानं च जानाति आस्ट्रेलिया-देशस्य क्यूरेटर् डेमियन-हौग् न्यूयॉर्क-नगरे पिच-सज्जतायै ICC-द्वारा रज्जुबद्धः आसीत्

बहिःक्षेत्रं केन्टकी-ब्लूग्रास्-वृक्षेण निर्मितम् अस्ति, यत् न्यूजर्सी-नगरस्य एकस्मिन् कृषिक्षेत्रे वालुका-उपरि उत्पादितम् आसीत् । बुधवासरे आयर्लैण्ड्-विरुद्धे भारतस्य क्रीडायां विषमः उच्छ्वासः अभवत् – यस्य अर्थः अस्ति यत् कन्दुकाः नूपुरस्य ऊर्ध्वतायां वा उच्छ्रिताः वा विकेटकीपरं प्रति तीक्ष्णतया उड्डीयन्ते स्म

हैरी टेक्टर्, लोर्कन् टकर, पौल् स्टर्लिंग्, रोहितशर्मा, ऋषभपन्ट् इत्यादयः क्रीडकाः स्वयमेव प्रहारं कृतवन्तः, रोहितः कोहनीयां प्रहारं कृत्वा ५२ रनस्य कृते आहतः निवृत्तः अभवत् न्यूयॉर्क-नगरस्य आयोजनस्थलस्य अन्याः समस्याः सन्ति मन्दं बहिःक्षेत्रं, तस्य वालुका-आधारित-प्रकृतेः कारणात्, उभयतः वर्गसीमानां १० मीटर्-अन्तरं च

"समस्यानां स्पष्टं निदानं अद्यापि न चिह्नितम्। भारतस्य प्रशंसकाः अष्टविकेट्-विजयस्य समये एकस्मिन् समये आयर्लैण्ड्-देशस्य कृते धावनानि अपि जयजयकारं कुर्वन्ति स्म, आशां कुर्वन्ति स्म यत् क्रीडायाः दीर्घता विस्तारिता भविष्यति येन ते स्वसमूहस्य अधिकं बल्लेबाजीं द्रष्टुं शक्नुवन्ति द्वितीयपारी" इति प्रतिवेदने अपि उक्तम् ।

तया इदमपि दावितं यत् समीपस्थे कैन्टिअग् पार्क् इत्यस्मिन् अभ्याससुविधायां स्थापितानां षट् ड्रॉप्-इन्-पिच्-विषये अपि चिन्ता उत्थापिता अस्ति, दक्षिण-आफ्रिका-देशस्य बल्लेबाजाः स्वस्य गेन्दबाजानां, स्थानीय-जाल-गेन्दबाजानां च सम्मुखीकरणस्य विरुद्धं थ्रो-डाउन्स्-इत्यस्य विकल्पं कृतवन्तः, यतः चोटस्य चिन्ता।