नवीदिल्ली, राज्यस्वामित्वयुक्तः पावर ग्रिड् निगमः बुधवासरे स्वस्य समेकितशुद्धलाभे प्रायः चतुर्प्रतिशतस्य डुबकीम् अयच्छत्, यत् 2024 तमस्य वर्षस्य मार्चमासस्य तिमासे 4,166.33 कोटिरूप्यकाणि यावत् अभवत्, यस्य मुख्यकारणं आयस्य सीमान्तक्षयस्य कारणम् अस्ति।

कम्पनी 31 मार्च 2023 दिनाङ्के समाप्तस्य त्रिमासे 4,322.87 कोटिरूप्यकाणां समेकितशुद्धलाभं ज्ञापयति इति बीएसई-दाखिले दर्शितम्।

अस्मिन् त्रैमासिके कुल आयः १२,३०५.३९ कोटिरूप्यकाणि यावत् न्यूनीभूता, यदा तु वर्षपूर्वस्य समानकालस्य १२,५५७.४४ कोटिरूप्यकाणि आसीत् ।

वित्तवर्षे २०२३-२४ कृते समेकितशुद्धलाभः १५,५७३.१६ कोटिरूप्यकाणि यावत् वर्धितः, यत् एकवर्षपूर्वं १५,४१९.७४ कोटिरूप्यकाणि आसीत् ।

वित्तवर्षे कुल आयः ४६,९१३.१२ कोटिरूप्यकाणि यावत् वर्धितः, यदा तु वर्षपूर्वस्य अवधिः ४६,६०५.६ कोटिरूप्यकाणि आसीत् ।

बोर्डेन वित्तीयवर्षस्य २०२३-२४ कृते प्रतिशेयरं २.७५ रुप्यकाणि (अर्थात् भुक्त-इक्विटी-शेयर-पूञ्जीयां २७.५ प्रतिशतं) अन्तिम-लाभांशस्य अनुशंसा अपि कृता यत् थ-कम्पन्योः अनन्तरं वार्षिकसामान्यसभायां भागधारकाणां अनुमोदनस्य अधीनम् अस्ति

अन्तिमलाभांशः एजीएम-समारोहे तस्य घोषणायाः तिथ्याः ३० दिवसेषु एव भुक्तः भविष्यति ।

इदं अन्तिमलाभांशं प्रथमस्य अन्तरिमलाभांशस्य अतिरिक्तं भवति यत् प्रतिशेयरं 4 रुप्यकाणि अर्थात् 6 दिसम्बर 2023 दिनाङ्के भुक्तस्य भुक्त-इक्विटी-शेयर-पूञ्ज्याः 40 प्रतिशतं, तथा च द्वितीयं अन्तरिम-लाभांशं 4.50 रुप्यकप्रति-शेयरस्य (अर्थात् 45 प्रतिशतं ओ the paid-up equity share capital) 5 मार्च 2024 दिनाङ्के भुक्तं, वित्तीयवर्ष 2023-24 कृते।

बैंककर्तृणां संघात् ५००० कोटिरूप्यकाणि संग्रहीतुं अपि बोर्डेन अनुमोदनं कृतम्