नवीदिल्ली, राज्यस्वामित्वस्य पावर ग्रिड् निगमस्य बोर्डेन बुधवासरे विभिन्नयन्त्राणां माध्यमेन २०२४-२५ तमवर्षस्य ऋणस्य सीमां १२,००० कोटिरूप्यकाणां कृते १५,००० कोटिरूप्यकाणां यावत् वर्धयितुं प्रस्तावः अनुमोदितः।

बोर्डेन २०२५-२६ यावत् ऋणस्य सीमा १६,००० कोटिरूप्यकाणि अपि निर्धारिता अस्ति।

पावर ग्रिड् इत्यस्य निदेशकमण्डलेन १० जुलै २०२४ दिनाङ्के आयोजितायां स्वसभायां वित्तवर्षे (वित्तीयवर्षे) २०२५-२६ मध्ये १६,००० कोटिरूप्यकाणां ऋणनिधिं यावत् घरेलुबाण्ड् (सुरक्षितम्) सहितं विविधस्रोतानां माध्यमेन निम्नलिखितस्वीकृतिः प्रदत्ता अस्ति / निजीस्थापनस्य अन्तर्गतं असुरक्षितं, अपरिवर्तनीयं, असंचयी, मोचनीयं, करयोग्यं/करमुक्तं), बीएसई-दाखिले उक्तम्।

बोर्डेन वित्तीयवर्षे २०२४-२५ मध्ये विद्यमानस्य १२,००० कोटिरूप्यकाणां वर्तमानऋणसीमाः १५,००० कोटिरूप्यकाणां यावत् वर्धिताः, अन्तर्गतसुरक्षित/असुरक्षित, अपरिवर्तनीय, असंचयी, मोचनीय, करयोग्य/करमुक्तबाण्ड् जारीकरणद्वारा घरेलु/अन्यस्रोताभ्यां निजीस्थापनम्।

संचालकमण्डलेन कार्यसूचनायाः उपर्युक्तं अनुमोदनं तदनन्तरं वार्षिकसामान्यसभायां भागधारकाणां अनुमोदनस्य अधीनम् इति तत्र उक्तम्।