मुम्बई, भारतीय रिजर्वबैङ्क (आरबीआई) शुक्रवासरे प्रस्तावितवान् यत् ऋणसेवाप्रदातारः (एलएसपी), बैंकानां एजेण्टरूपेण कार्यं कुर्वन्तः, ऋणग्राहिभ्यः तेषां समीपे उपलब्धानां सर्वेषां ऋणप्रस्तावानां सूचनां दातव्याः येन ते सूचितनिर्णयं कर्तुं शक्नुवन्ति।

अनेकाः एलएसपी-संस्थाः ऋण-उत्पादानाम् समुच्चय-सेवाः प्रदास्यन्ति ।

एलएसपी एकस्य विनियमित-संस्थायाः (आरई) एजेण्टः अस्ति यः ग्राहक-अधिग्रहणे, अण्डरराइटिन्-समर्थने, मूल्यनिर्धारण-समर्थने, सेवा-सेवायां, निगरानीयतायां, अनुरूपतया आरई-पक्षतः विशिष्टऋण-विभागस्य वसूलीयां एकं वा अधिकं ऋणदातृकार्यं वा तस्य भागं वा निर्वहति विद्यमान आउटसोर्सिन् मार्गदर्शिकाभिः सह।

गतवर्षस्य दिसम्बरमासे आरबीआइ-संस्थायाः घोषणा अभवत् यत् ऋणदातुः निर्णयं नियन्त्रणं कर्तुं स्थितिं विद्यमानानाम् व्यक्तिभ्यः सम्बद्धं ऋणं वा ऋणं वा चिन्ताजनकं भवितुम् अर्हति, यदि ऋणदाता तादृशेन सह बाहुलम्बसम्बन्धं न निर्वाहयति ऋणग्राहिणः ।

एतादृशं ऋणदानं नैतिकसंकटविषयान् सम्मिलितुं शक्नोति, येन मूल्यव्यवस्थापनस्य ऋणप्रबन्धनस्य च सम्झौता भवति इति उक्तम् आसीत् ।

"एतादृशेषु सन्दर्भेषु, विशेषतः यत्र एलएसपी-संस्थायाः बहु-ऋणदातृभिः सह व्यवस्था भवति, तत्र ऋणग्राहकं प्रति सम्भाव्य-ऋणदातुः परिचयः ऋणग्राहकस्य कृते पूर्वमेव न ज्ञातुं शक्यते," इति रिजर्व-बैङ्कस्य 'डिजिटा-ऋण-प्रदानम् -- ऋणस्य समुच्चये पारदर्शिता' इति विषये मसौदे परिपत्रे उक्तम् बहुऋणदातृणां उत्पादाः'।

मसौदे प्रस्तावितं यत् एलएसपी ऋणग्राहकस्य आवश्यकतानुसारं सर्वेभ्यः इच्छुकऋणदातृभ्यः, येषां सह एलएसपी व्यवस्थां करोति, तेषां सर्वेषां लोआ-प्रस्तावानां डिजिटल-दृश्यं प्रदातव्यम्।

"यद्यपि एलएसपी ऋणं प्रदातुं th ऋणदातृणां इच्छां निर्धारयितुं किमपि तन्त्रं स्वीकुर्वितुं शक्नोति तथापि अस्मिन् विषये सुसंगतं दृष्टिकोणं अनुसरिष्यति यत् तेषां वेबसाइट् इत्यत्र उपयुक्ततया प्रकटितं भविष्यति," इति मसौदे उक्तं यस्य विषये th RBI इत्यनेन टिप्पणीः याचिताः मे ३१ दिनाङ्कपर्यन्तं हितधारकाः।

डिजिटलदृश्ये ऋणप्रस्तावस्य विस्तारं कुर्वतां RE(s) इत्यस्य नाम (नाम), ऋणस्य राशिः अवधिः च, वार्षिकप्रतिशतदरः (APR) अन्ये च नियमाः शर्ताः च एतादृशरीत्या समाविष्टाः भवेयुः येन ऋणग्राहकः क fai विभिन्नप्रस्तावानां मध्ये तुलना इति मसौदे उक्तम्।

सितम्बर २०२२ तमे वर्षे आरबीआई इत्यनेन "ग्राहककेन्द्रितता" इति विषये ध्यानं दत्त्वा ऋणग्राहकस्य कृते पूर्णपारदर्शिता सुनिश्चित्य ऋणमध्यस्थताप्रक्रियायां "डिजिटलऋणस्य मार्गदर्शिकाः" जारीकृताः आसन्