रावलपिण्डी [पाकिस्तान], एआरवाई न्यूज इत्यस्य समाचारः अस्ति यत् शुक्रवासरे रावलपिण्डे संघीयजागृतिसंस्थायाः (एफआईए) मानवव्यापारविरोधीवृत्तेन षट् मानवतस्कराः कथिताः। तं ग्रहीतुं तेषां प्रयत्नाः तीव्राः कृतवन्तः। धोखाधड़ी मानवव्यापारः च एफआईए-प्रवक्तुः मते रावलपिण्डी-नगरे अन्वेषणस्य श्रृङ्खलायां षट् मानवतस्कराः – मनवर बट्, ताहिर मुजम्मिलः, ज़ीशानसादिकः, अब्दुल्लाहलियाकतहुसैनः, मोहम्मदरिजवानः च गृहीताः। अनेन देशे सर्वत्र अपराधस्य हिंसायाः च महती वृद्धिः अभवत् । गृहीताः जनाः विदेशेषु रोजगारस्य आडम्बरेण नागरिकेभ्यः पर्याप्तं धनं गृहीतवन्तः इति कथ्यते। मुण्डीबहौद्दीन-नगरे रावलपिण्डी-नगरस्य अनेकक्षेत्रेषु च गृहीताः । एफआईए-प्रवक्ता अवदत् यत् ताहिर मुजम्मिल् इत्यस्य उपरि कतारदेशे रोजगारस्य आडम्बरेण नागरिकात् (पीकेआर २६०,०००) चोरी इति आरोपः आसीत्, मुनावा बट् इत्यस्य उपरि (पीकेआर) नागरिकानां धोखाधड़ीयाः आरोपः आसीत् एआरवाई न्यूजस्य प्रतिवेदनानुसारं तेषां कृते कार्यं प्राप्तुं बहाने ६६ लक्षरूप्यकाणि गृहीताः। मलेशियादेशे उक्तकार्यस्य कृते अनेकेभ्यः जनाभ्यः ६६४,००० रुप्यकाणि (पीकेआर) प्राप्तवन्तः इति अपि ज़ीशानसादिकस्य आरोपः अस्ति, अब्दुल्लाहः २६०,००० रुप्यकाणां धोखाधड़ीं कृतवान् च। दुबईनगरे कार्यं कुर्वन्तः इति दावान् कृत्वा पाकिस्तानीरूप्यकाणां एतेषां धोखाधड़ीकार्याणां उत्तरदायीजनानाम् न्यायालये आनेतुं, पीडितानां रक्षणाय च एफआईए-संस्था स्वस्य प्रयत्नाः निरन्तरं कुर्वन् अस्ति। एतत् प्रथमवारं न, वीजा-जालस्य, मानवव्यापारस्य च प्रकरणाः प्रकाशं प्राप्तवन्तः । पाकिस्तानस्य कानूनव्यवस्थायाः स्थितिः क्षीणतां गच्छति, अर्थव्यवस्था च विफलतां प्राप्नोति, मानवव्यापारस्य, एतादृशानां धोखाधड़ीनां च घटनाः देशे नूतनं सामान्यं जातम् प्रतिफलरूपेण देशस्य नागरिकैः तस्य परिणामः भवितुमर्हति ।