भुवनेश्वरः, प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन निर्वाचनलाभानां कृते पाकिस्तानीनेतृभ्यः "समर्थनस्य आर्केस्ट्रा" इति काङ्ग्रेस-पक्षे प्रहारः कृतः अस्ति तथा च विपक्षदलः पाकिस्तानेन सह व्यवहारस्य विषये प्रायः राष्ट्रहितं दुःखं प्राप्नुयात् इति वदति।

अत्र विशेषसाक्षात्कारे प्रधानमन्त्री २०१९ तमे वर्षे आतङ्कवादीप्रहारस्य प्रतिक्रियारूपेण बालाकोटनगरे भारतीयवायुसेनायाः शल्यक्रियाप्रहारानाम् विषये प्रश्नं कृत्वा स्वनेतृभिः वक्तव्यानां कृते काङ्ग्रेसस्य अपि आलोचनां कृतवान् i पुलवामा।

"अच्छा, पाकिस्तानस्य राजनेतारः निर्वाचनप्रवचने प्रविशन्ति।"

भारतं काङ्ग्रेसपक्षस्य 'शेहजादा' इत्यस्य समर्थनं कृत्वा" इति भारते निर्वाचनविषये पाकिस्तानीनेतृणां टिप्पणीं कृत्वा प्रश्नस्य उत्तरे मोदी अवदत्।

पाकिस्तानस्य पूर्वमन्त्री चौधरी फवाद हुसैनः काङ्ग्रेसनेता राहुलगान्धी इत्यस्य विडियो सामाजिकमाध्यमेषु साझां कृत्वा तस्य प्रशंसाम् अकरोत्।

"कदाचित् काङ्ग्रेसपक्षः मन्यते यत् एतादृशानां समर्थनानां आर्केस्ट्रा करणं मम सम्यक् सेवां करिष्यति। तथैव ते भूमिगतवास्तविकताभ्यः विच्छिन्नाः सन्ति। ततः परं, इदमपि स्पष्टं यत् पाकिस्ताने एतादृशाः जनाः किमर्थं काङ्ग्रेसं तेषां कृते उत्तमम् इति मन्यन्ते। Th काङ्ग्रेसेन प्रायः अस्माकं राष्ट्रहितं त्यक्तम् पाकिस्तानस्य विरुद्धं दुःखं प्राप्नुवन्ति," इति प्रधानमन्त्री अवदत्।

मोदी इत्यनेन काङ्ग्रेस-नेतुः कथनानि अपि सूचीकृतानि यत् भारतीयसैनिकानाम् वधस्य उत्तरदायी पाकिस्तान-आतङ्कवादिनः न सन्ति इति दावान् कृतवान् अपरः च भारतं परमाणु-सशस्त्र-पाकिस्तानस्य सम्मानं दर्शयतु इति आग्रहं कृतवान्

"एकः काङ्ग्रेसनेता वदति यत् पाकिस्तानी आतङ्कवादिनः अस्माकं वीरपुलिसदलानां वधस्य उत्तरदायी न आसन्। तेषां मुख्यमन्त्री पञ्चवर्षेभ्यः अनन्तरम् अपि सर्जिकाप्रहारस्य प्रमाणं याचते। तेषां वरिष्ठनेता कथयति यत् भारते सावधानं भवितुमर्हति यतः पाकिस्ताने परमाणुबम्बाः सन्ति। किं कोऽपि स्वीकुर्वति।" काङ्ग्रेसनेता अभियाने किं वदन्ति" इति प्रधानमन्त्री अवदत्।

काङ्ग्रेसनेता मणिशंकर ऐयरः पुरातनसाक्षात्कारे उक्तवान् आसीत् यत् भारतेन पाकिस्तानस्य सम्मानं दर्शयितव्यम् यतः तस्य समीपे परमाणुशस्त्राणि सन्ति येषां उपयोगः भारतस्य विरुद्धं कर्तुं शक्यते।

तेलङ्गाना-नगरस्य मुख्यमन्त्री रेवन्तरेड्डी इत्यनेन २०१९ तमस्य वर्षस्य फेब्रुवरीमासे पुलवामा-आक्रमणस्य अनन्तरं भारतीयवायुसेनायाः बालाको-शल्य-प्रहारस्य विषये संदेहः उत्पन्नः यत् एतादृशं किमपि घटितं वा इति कोऽपि न जानाति इति।