नवीदिल्ली [भारत], सुपर ओवर-क्रीडायां अमेरिका-विरुद्धं पाकिस्तानस्य निराशाजनकपराजयानन्तरं भारतस्य पूर्वक्रिकेट्-क्रीडकः आकाशचोपड़ाः अवदत् यत् २०२४ तमस्य वर्षस्य टी-२० विश्वकप-क्रीडायां रोहित-शर्मा-पक्षस्य विरुद्धं चतुर्भिः द्रुतगदाबाजैः सह मेन्-इन-ग्रीन-क्रीडकाः क्रीडितव्याः इति।

२०२४ तमस्य वर्षस्य टी-२० विश्वकप-क्रीडायां पाकिस्तानस्य चत्वारः गति-क्रीडकाः नसीम-शाहः, मोहम्मद-अमीरः, शाहीनशाह-अफ्रीदी, हरिस् रौफः च सन्ति । परन्तु मेन् इन ग्रीन इत्यनेन मार्की इवेण्ट् इत्यस्य उद्घाटनक्रीडायां अमेरिकाविरुद्धं मन्दं प्रदर्शनं कृतम् ।

जियोसिनेमा इत्यस्मै सम्भाषणं कुर्वन् चोपड़ा अवदत् यत् पाकिस्तानदेशः केवलं तदा एव भारतस्य कृते कष्टं जनयितुं शक्नोति यदा ते मेलनकाले चतुर्णां पेसरानाम् उपयोगं कुर्वन्ति। पूर्वक्रिकेट्-क्रीडकः अपि भविष्यवाणीं कृतवान् यत् आगामिः उच्च-वोल्टेज-क्रीडा २०० रनस्य क्रीडा न भविष्यति इति ।

"मम विचारेण पाकिस्तानेन चत्वारि अपि द्रुतगन्दबाजाः क्रीडितव्याः। यदि ते क्रीडन्ति तर्हि ते वास्तवमेव भारतीयबल्लेबाजानां कृते कष्टं जनयितुं शक्नुवन्ति। परन्तु सः एव बृहत् प्रश्नः - किं ते चतुर्णां गतिकर्तृणां क्रीडां क्रीडन्ति? अस्य स्थलस्य अपेक्षितं कुलम् रूढिवादी प्रतीयते, परितः १२५-१३० वा १५०-१६० इति उच्चतरान्तं प्रति, परन्तु २००-रन-क्रीडा इव न प्रतीयते तथा च एतादृशाः मेलनानि वास्तवतः पाकिस्तानस्य अनुकूलानि सन्ति" इति चोपड़ा-इत्यस्य उद्धृतं विज्ञप्तौ।

मेलस्य पुनः संक्षेपं कृत्वा पाकिस्तानः १५९/७ यावत् क्रौञ्च कर्तुं समर्थः अभवत् यतः शाहीन आफ्रीदी आगत्य अन्ते द्वे बृहत् हिट् मध्ये आकर्षितवान् । दत्तं लक्ष्यं अनुसृत्य अमेरिका कुलम् अनुसृत्य सुसज्जं दृश्यते स्म । एण्ड्रीस् गौस्, कप्तानः मोनाङ्क् पटेल् च ६८ रनस्य साझेदारीम् आनयत् ।

परन्तु पाकिस्तानदेशः पुनरागमनस्य आक्रमणं कृतवान् यत्र पेसर्-क्रीडकाः निरन्तरं रेखां दीर्घतां च मारयन्ति स्म । अन्तिमे कन्दुके पञ्च आवश्यकाः सन्तः नीतीशकुमारः चतुर्णां स्कोरं कृत्वा क्रीडां सुपर ओवरं प्रेषितवान् ।

सुपर ओवरे उपान्तिम ओवरे प्रकाशमानः अनुभवी द्रुतगतिः मोहम्मद अमीरः अन्तिमषट् प्रसवस्य गेन्दबाजीं कर्तुं कन्दुकं समर्पितवान्। परन्तु प्रदर्शने पूर्णविपरीतता अभवत्, सः स्वरेखां चूकितवान्, द्वे वाइडे गेन्दबाजीं कृतवान्, १८ धावनं च दत्तवान् ।

तस्य उत्तरे पाकिस्तानदेशः १३/१ इति स्कोरं कृत्वा ५ रनस्य विजयेन अमेरिकादेशं गन्तुं अनुमतिं दत्तवान् ।

पाकिस्तान दस्ता : बाबर आजम (सी), मोहम्मद रिजवान (डब्ल्यूके), उस्मान खान, फखर ज़मान, आजम खान, इफ्तिखार अहमद, शदाब खान, शाहीन आफ्रीदी, नसीम शाह, मोहम्मद अमीर, हरिस रौफ, सैम अयूब, इमाद वसीम, अब्बास अफ्रीदी , अबरार अहमद।