पेशावर, पाकिस्तानीपुलिसः शुक्रवासरे स्वाट्-नगरस्य सुरम्यनगरे एकस्य पर्यटकस्य लिञ्च्-करणस्य जनसमूहस्य विरुद्धं प्राथमिकी रजिस्ट्रीकृतवती यत् सः कुरानस्य अपवित्रीकरणं कृतवान् इति कथितम्।

पञ्जाबप्रान्तस्य सियालकोट्-नगरस्य निवासी ४० वर्षीयः मुहम्मद इस्माइलः गुरुवासरे खैबरपख्तुन्ख्वाप्रान्तस्य स्वाट्-मण्डलस्य मद्यान्-तहसीले तम् नगरेण कर्षयित्वा क्रुद्धेन जनसमूहेन गोलिकाभिः हतः, अनन्तरं पूर्णतया सार्वजनिकदृष्ट्या फाँसीं दत्तवान्।

इस्लामधर्मस्य पवित्रग्रन्थस्य पृष्ठानि दग्धवान् इति आरोपः तस्य उपरि आसीत् । अस्मिन् घटनायां पञ्च पुलिसकर्मचारिणः ११ स्थानीयजनाः च घातिताः।

पुलिसेन उक्तं यत् तेषां जनसमूहस्य विरुद्धं प्रथमसूचनाप्रतिवेदनं दाखिलम् अस्ति।

पुलिसस्य मते इस्माइलस्य परिवारः सार्वजनिकरूपेण तस्मात् तस्य कथितानां कार्याणां च विच्छेदं कृतवान् अस्ति। इस्माइलः जूनमासस्य १८ दिनाङ्कात् स्वाट् उपत्यकायाः ​​मद्यान्-नगरस्य एकस्मिन् होटेले एकः एव तिष्ठति स्म ।

इदानीं पुलिसैः प्राप्तस्य पुरुषस्य मातुः भिडियो वक्तव्ये परिवारः तस्मात् दूरं कृतवान् इति उक्तम्। सा अवदत् यत् तस्याः पुत्रः जीवनस्य महत्त्वपूर्णं भागं मलेशियादेशे एव निवसति स्म ।

"तस्य पिता ३० वर्षपूर्वं मृतः। सः मलेशियादेशे आसीत्। यदा सः पुनः आगतः तदा परिवारेण तस्य विवाहः कृतः। सः अस्माभिः सह युद्धं कुर्वन् आसीत् ततः सार्धवर्षपूर्वं गतः" इति सा पुलिसैः साझाकृते भिडियोमध्ये अवदत्।

तस्मिन् भिडियायां सा अपि श्रूयते यत् "वयं अहले सुन्नत। वयं मुसलमानाः। वयं कोऽपि दुष्कृतं न कुर्मः। तस्य सह अस्माकं किमपि सम्बन्धः नास्ति। सः यत् कृतवान् वा न वा, अस्माभिः सह तस्य सम्बन्धः समाप्तः।

स्वातपुलिसः २०२२ तमस्य वर्षस्य जुलैमासे इस्माइलविरुद्धं सियालकोट्-पुलिस-स्थाने पञ्जीकृतस्य शिकायतया प्रतिलिपिं अपि प्राप्तवान् । मातुः शिकायतया तस्याः पुत्रः तस्याः भ्रातुः च लोहदण्डेन, पिस्तौलस्य कूपेन च आक्रमणं कृतवान् इति आरोपः । तत्र सः मादकद्रव्यव्यसनिनः इति अपि उल्लेखितम् आसीत्, सः परिवारजनेभ्यः धमकीम् अयच्छत् ।

परिवारेण पुलिसाय एकं वृत्तपत्रस्य खण्डं अपि प्रदत्तम् यस्मिन् एकः विज्ञापनः आसीत् यत्र माता सार्वजनिकरूपेण स्वपुत्रात् विरक्तवती।

पुलिसस्य मते अभियुक्तः स्वपत्न्याः तलाकं दत्तवान् आसीत्। तस्य होटेल-कक्षे प्राप्तानि वस्तूनि अधिकारिभिः निन्दनीयानि इति मन्यन्ते स्म ।

ततः पूर्वं जिलापुलिसपदाधिकारी (डीपीओ), स्वातः, जाहिदुल्लाहः अवदत् यत् प्रारम्भे पुलिसैः इस्माइलं निग्रहे गृहीत्वा पुलिसस्थाने ताडितम् आसीत् यदा कथिता अपवित्रघटना ज्ञाता। परन्तु मस्जिदात् विपण्यां लाउडस्पीकरद्वारा एषा घटना घोषिता, येन सहस्राणि जनाः पुलिस-स्थानकस्य बहिः एकत्रिताः अभवन् ।

ततः शीघ्रमेव क्रुद्धः जनसमूहः पुलिसैः शङ्कितं तेभ्यः समर्पयितुं आग्रहं कृतवान् । अस्वीकारे स्थानीयजनानाम्, पुलिसस्य च मध्ये घोरः अग्निविनिमयः अभवत् । तदनन्तरं जनसमूहः पुलिस-स्थानकं दग्धवान्, कार्यरताः पुलिसाः स्वप्राणान् रक्षितुं पलायितुं बाध्यन्ते ।

"तदनन्तरं जनाः पुलिस-स्थानकं प्रविश्य शङ्कितं गोलिकाभिः मारयित्वा तस्य शरीरं मदन-आडा-नगरं कर्षितवन्तः, तत्रैव तं लटकितवन्तः । जनाः पुलिस-स्थानकं, पुलिस-वाहनानि च अग्निना दग्धवन्तः, यदा तु कार्यरताः पुलिस-कर्मचारिणः पलायिताः। इदानीं जनसमूहस्य नियन्त्रणार्थं अधिकं पुलिसबलं आहूतम्" इति द एक्स्प्रेस् ट्रिब्यून् वृत्तपत्रेण तस्य अधिकारी उद्धृतम्।