निशांत अग्रवाल २०१८ भारतस्य ब्राह्मोस-क्षेपणास्त्रस्य विषये संवेदनशीलसूचनाः पाकिस्तानस्य अन्तर-सेवा-गुप्तचर-संस्थायाः कृते शङ्किते मधु-जाल-कार्यक्रमे लीक् कृतवान् इति कथितस्य कारणात्।

आधिकारिकगुप्तकानूनस्य अन्तर्गतं १४ वर्षाणां दण्डस्य अतिरिक्तं अतिरिक्तसत्रन्यायाधीशः एम.वी. देशपाण्डे अग्रवालस्य उपरि 3,000 रुप्यकदण्डः अपि अयच्छत् इति विशेषलोकअभियोजकः ज्योतिवाजनी मीडियासञ्चारमाध्यमेन अवदत्।

षड्वर्षाणि पूर्वं गृहीतसमये अग्रवालः डीआरडीओ-सङ्घस्य रूसस्य सैन्यऔद्योगिकसङ्घस्य च संयुक्तोद्यमस्य ब्रह्मोस् एरोस्पेस् इत्यस्य वरिष्ठप्रणालीइञ्जिनीयररूपेण कार्यं कुर्वन् आसीत्

अग्रवालः भारतस्य सुपरसोनिक-क्रूज्-क्षेपणास्त्रस्य विकासाय कार्यं कुर्वतां दलानाम् भागः आसीत् यत् स्थलात्, समुद्रात्, वायुतः, जलान्तरात् च प्रक्षेपितुं शक्यते, येन देशस्य रक्षा-स्नायुभ्यः धारं दत्तम्

तदा गुप्तचरकाण्डः शीर्षकं प्राप्तवान् यतः चतुर्वर्षेभ्यः अधिकं यावत् कम्पनीयाः सह कार्यं कुर्वन् अग्रवालः आईएसआई-द्वारा प्रबन्धितस्य कथितस्य मधुजालस्य कार्यस्य शिकारः अभवत् इति कथ्यते

तस्य ज्ञापनानन्तरं महाराष्ट्रस्य उत्तरप्रदेशस्य च एटीएस-सहितस्य सैन्यगुप्तचरस्य दलं तस्य गृहीतुं प्रवृत्तम् । २०२३ तमस्य वर्षस्य एप्रिलमासे बम्बई-उच्चन्यायालयेन (नागपुर-पीठिका) तस्य जमानतः प्राप्तः ।

तदनन्तरं अन्वेषणानुसारं सः पूजाराजन-नेहाशर्मा-नामकयोः फेसबुक-अकाउण्ट्-माध्यमेन शङ्कितयोः कार्यकर्तृयोः सम्पर्कं कृतवान्

इस्लामाबादतः बहिः आधारिताः खाताः आसन्, आईएसआई-कार्यकर्तृभिः चालिताः इति कथ्यते स्म । पश्चात् अन्वेषकाः अवदन् यत् अग्रवालः गुप्तरूपेण संवेदनशीलतया च रक्षासम्बद्धे परियोजनायां संलग्नः सन् अपि स्वस्य आकस्मिकपद्धत्या सामाजिकमाध्यमेषु सुलभः लक्ष्यः अभवत्।

अन्वेषकाः अवदन् यत् अग्रवालस्य लैपटॉपे प्रतिबन्धिताः गुप्तसञ्चिकाः च सन्ति, तदतिरिक्तं एकं सॉफ्टवेयरं यस्य माध्यमेन एतादृशी गोपनीयसूचना विदेशेषु देशेषु वा संस्थासु वा स्थानान्तरितुं शक्यते।

अग्रवालः कुरुक्षेत्रस्य राष्ट्रियप्रौद्योगिकीसंस्थायाः पूर्वविद्यार्थी अस्ति, डीआरडीओद्वारा प्रदत्तस्य युवावैज्ञानिकपुरस्कारस्य विजेता अपि अस्ति ।