स्वसर्वकारस्य विदेशनीतेः प्राथमिकतासु अन्यतमं इति प्रकाशयन् दारः विदेशकार्याणां विषये सिनेट्-स्थायि-समित्याः समक्षं संक्षिप्त-समारोहे स्वस्य प्रतिवेशिभिः सह सम्बन्ध-सुधारस्य निरन्तरं वृत्तेः विषये उल्लेखं कृतवान्

"पाकिस्तानदेशः स्वपरिजनस्य परिवर्तनं कर्तुं न शक्नोति। अतः विद्यमानैः सह सम्बन्धेषु सुधारः श्रेयस्करः भविष्यति" इति विदेशमन्त्री अवदत्।

अफगानिस्तानदेशेन सह सम्बन्धविषये वदन् दारः अवदत् यत् पाकिस्तानदेशः यद्यपि उत्तमद्विपक्षीयसम्बन्धं कर्तुम् इच्छति तथापि पाकिस्ताने चीनीयनागरिकाणां उपरि अद्यतनं आक्रमणं सीमापारात् योजनाकृतम् इति तथ्यं उपेक्षितुं न शक्नोति।

"पाकिस्तानः अफगानिस्तानेन सह सकारात्मकसम्बन्धं याचते। चीनदेशस्य उपरि आक्रमणं केवलं आतङ्कवादीनाम् आक्रमणं न आसीत्.. पाकिस्तान-चीन-सम्बन्धस्य क्षतिं कर्तुं प्रयत्नः आसीत्। द्वे घटनायां पाकिस्तानस्य क्षतिः अभवत् तथा च तहरीक-ए-तालिबान् पाकिस्तान (TTP) च सम्मिलितः आसीत् द्वयोः घटनायोः वयं आग्रहं कुर्मः यत् अफगानिस्तानः टीटीपी-पक्षस्य निष्कासनं करोतु" इति सः उल्लेखितवान् ।

यदा दारः भारतस्य उल्लेखं कर्तुं निवृत्तः अभवत्, तदा सः समीपस्थेन देशेन सह सम्बन्धसुधारस्य आह्वानं कुर्वन् आसीत् । नवीनतम-ब्रिफिंग्-काले भारतेन सह सम्बन्धान् न्यूनीकर्तुं सामान्यीकरणाय च इच्छुकतायाः प्रति तस्य परोक्ष-सङ्केतः प्रथमवारं न अस्ति यदा एतादृशः अभिप्रायः सार्वजनिकरूपेण साझाः कृतः |.

पाकिस्तानस्य विदेशमन्त्री भूत्वा दारः भारतं विश्वासनिर्माणपरिपाटैः, मेजवार्ताभिः च व्यापारव्यापारसम्बन्धान् पुनः उद्घाटयितुं आह्वानं कृतवान् आसीत् ।

भारतेन सह उत्तमसम्बन्धानां विषये दारस्य वक्तव्यं विभिन्नेषु अवसरेषु पुनः उक्तं, येन भारतेन सह सम्बद्धतायाः मार्गाः पुनः आरभ्यत इति मार्गं प्रशस्तं कर्तुं सत्ताधारीसर्वकारस्य आशावादः प्रकाशितः।

सः पुनः नूतनसमित्याः संक्षिप्तसमारोहे भारत-अफगानिस्तान-सहितैः प्रतिवेशिभिः सह उत्तमसम्बन्धस्य महत्त्वं प्रकाशितवान्, तस्य उल्लेखं कृतवान् यत् पाकिस्तानस्य विदेशनीतेः प्राथमिकतायुक्तानां पक्षानां भागः इति यत् सामरिक-पारम्परिक-सहितं उच्चस्तरीय-सङ्गतिषु बलं दास्यति | तथा क्षेत्रीयभागिनः प्रतिवेशिनः च।

भारतेन अफगानिस्तानेन च सह सम्बन्धेषु दारस्य वृत्तिः शेहबाजशरीफस्य लोकतान्त्रिकगठबन्धनसर्वकारस्य समीपस्थदेशानां प्रति मृदुतरं स्थितिं सूचयति इति विशेषज्ञाः वदन्ति। परन्तु सर्वकारस्य विदेशनीतिवृत्तेः शक्तिशालिनः सैन्यसंस्थायाः अनुमोदनं न प्राप्नुयात् ।

"भारतेन सह पाकिस्तानस्य सम्बन्धः कुत्रापि कारणद्वयेन नास्ति। प्रथमं भारतेन काश्मीरविषये अनुच्छेद-३७०-निर्णयं निरस्तं कर्तुं विपर्ययितुं च स्पष्टतया अङ्गीकृतम्। द्वितीयं च, नरेन्द्रमोदी, अद्यतननिर्वाचनप्रचारकाले सः बन्दः इति स्पष्टं कृतवान् आसीत् down the chapter on relations with Pakistan अस्मिन् परिदृश्ये अहं निकटभविष्यत्काले बहु किमपि न पश्यामि" इति वरिष्ठराजनैतिकविश्लेषकः जावेद सिद्दीक् अवदत्।

सः अवदत् यत् पाकिस्तानस्य वर्तमानराजनैतिकव्यवस्थापनं कर्तव्यं यत् किमपि पदं अग्रे गमनात् पूर्वं देशस्य सैन्यसंस्थां विश्वासे नेतुम्। सिद्दिकः अपि अवदत् यत् सैन्यं टीटीपीविरुद्धं आक्रमणं कुर्वन् अस्ति, अफगानिस्तानदेशे आतङ्कवादिनः अपि बहिः निष्कासयितुं धमकी ददाति।

"अपरपक्षे कश्मीरविवादस्य निराकरणं न भवति चेत् भारतेन सह सम्बद्धतां कर्तुं तस्य (सैन्यस्य) अभिप्रायः नास्ति। अतः वर्तमानसर्वकारस्य भारतेन अफगानिस्तानेन च सह संलग्नतां प्राप्तुं इच्छा सैन्यसंस्थायाः सकारात्मकं संकेतं न प्राप्नुयात्" इति अवदत् सिद्दिके ।