रावलपिण्डी (पाकिस्तान), लाहौर उच्चन्यायालयस्य (एलएचसी) रावलपिण्डी-पीठिका शुक्रवासरे पाकिस्तान-अन्तर्राष्ट्रीय-विमानसेवानां निजीकरण-प्रक्रियायाः चुनौतीं दत्तां याचिकां स्वीकृतवती, तथा च शीर्ष-कानून-अधिकारिणः याचिकायां उत्थापितानां प्रश्नानाम् उत्तरं दातुं आह इति डॉन-पत्रिकायाः ​​समाचारः।

न्यायाधीशः जवाद हसनः शुक्रवासरे पीआईए निजीकरणार्थं स्वीकृतस्य प्रक्रियायाः विरुद्धं दाखिलस्य प्रो बोनो याचिकायां एतत् आदेशं जारीकृतवान्। हसनः निजीकरणविवादानाम् अपीलीयन्यायाधिकरणस्य स्थापनायै पूर्वपालकसर्वकारेण प्रवर्तितस्य कानूनस्य परीक्षणस्य अभिप्रायं अपि प्रकटितवान्।

याचिकायां उक्तं यत् केयरटेकरसर्वकारेण निजीकरणआयोगस्य अध्यादेशस्य, २००० इत्यस्य अन्तर्गतं यथा आवश्यकं तस्य विदेशीयस्थानीयसम्पत्त्याः सम्यक् मूल्याङ्कनं विना विमानसेवायाः विक्रयणार्थं स्थापिता।याचिकाकर्ता अवदत् यत् निजीकरणआयोगस्य अध्यादेशस्य, २००० तमस्य वर्षस्य धारा २३ मध्ये आवश्यकताः न पूरिताः .

यदा न्यायाधीशः याचिकाकर्तायाः वकिलस्य विषये याचिकायाः ​​निर्वाहयोग्यतायाः विषये प्रश्नं कृतवान् तदा सः तर्कयति स्म यत् निजीकरणप्रक्रियायाः प्रवर्तनकाले सर्वोच्चन्यायालयेन निश्चिन्ताः सिद्धान्ताः उपेक्षिताः, पीठपीठः एतत् प्रकरणं स्वीकुर्वितुं शक्नोति इति च अवदत्।

डॉन इत्यस्य प्रतिवेदनानुसारं न्यायाधीशः हसनः न्यायाधीशः सैयद मंसूर अली शाह इत्यनेन लिखितस्य निर्णयस्य स्मरणं कृतवान् यत् 'अर्शद वहीदः बनाम पञ्जाब-प्रान्तः इत्यादयः' इति शीर्षके प्रकरणे यत्र सः एतादृशेषु विषयेषु उच्चन्यायालयस्य अधिकारानां विवरणं दत्तवान्।

संविधानस्य अनुच्छेदः १९९ (उच्चन्यायालयस्य अधिकारक्षेत्रम्) इत्यस्य अन्तर्गतं न्यायमूर्तिः हसनस्य मते उच्चन्यायालयः कानूनस्य उल्लङ्घनस्य संविधानस्य उल्लङ्घनस्य च स्पर्शशिलातः ​​प्रशासनिककार्याणां परीक्षणस्य अधिकारः अस्ति सः तु न्यायिकसमीक्षायाः शक्तिः न्यायिकसंयमस्य सिद्धान्तेन नियन्त्रिता इति अपि अवदत् । "[J]udicial संयमः न्यायाधीशान् संयमेन बुद्धिपूर्वकं च स्वशक्तयोः प्रयोगं कर्तुं प्रोत्साहयति तथा च वित्तीयदृष्टिकोणं परिणामं च व्यायामं च विद्यमानानाम् वैधानिकसंस्थानां/बोर्डस्य [नीतिः] सम्बद्धेषु विषयेषु हस्तक्षेपं कर्तुं स्वस्य अधिकारस्य प्रयोगं सीमितं करोति ," इति सः अवदत् ।

याचिकाकर्तायाः वकिलस्य तर्कः आसीत् यत् तस्य ग्राहकः केवलं पीआईए-निजीकरणप्रक्रियायाः चुनौतीं ददाति यतोहि निजीकरणआयोगस्य अध्यादेशस्य, २००० तमे वर्षे धारा २३ (निजीकरणस्य विज्ञापनम्) यथा दत्ता, विज्ञापनस्य अनिवार्यः आवश्यकता न पूरिता इति डॉन इत्यनेन ज्ञापितम्।