बलूचिस्तान [पाकिस्तान] : पाकिस्तानस्य बलूचिस्तानस्य खुजदारमण्डले हाफिज तय्याबस्य अन्येषां च कतिपयानां लापताजनानाम् बलात् अन्तर्धानस्य विरुद्धं शनिवासरे जनाः सभां कृतवन्तः इति द बलूचिस्तानपोस्ट् इति वृत्तान्तः। सभायाः समये आन्दोलनकारिणः बलूचिस्तानतः सर्वेषां लापतानां जनानां कार्यवाही, सुरक्षितपुनरुत्थानस्य च आग्रहं कृतवन्तः ।
बलूच याक्जेहती समितिः (BYC), अन्येषां लापतानां ज्ञातयः च हाफिज तय्याबस्य परिवारेण आहूतायां विरोधप्रदर्शने सम्मिलिताः। प्रवर्धितानां अन्तर्धानानाम् विरोधं प्रकटयितुं, स्वप्रियजनानाम् सुरक्षितपुनरागमनस्य आग्रहं कर्तुं च आन्दोलनकारिणः नगरस्य मुख्यमार्गेषु मार्गं गतवन्तः
हाफिज तय्याबः झालावर-अस्पताल-खुजदार-नगरात् पाकिस्तान-सुरक्षाबलैः ४ मे-२०१३ दिनाङ्के गृहीतः इति कथ्यते इति द बलूचिस्तान-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति ।है-परिवारेण उक्तं यत् यदि हाफिज-तय्यबस्य विरुद्धं किमपि विश्वसनीयं प्रमाणं अस्ति तर्हि यथायोग्यं प्रक्रियां अनुसृत्य न्यायालयस्य समक्षं प्रस्तुतं कर्तव्यम्। ट्विट्टर् मध्ये बलूच यक्जेहती समितिः उक्तवती आसीत् यत्, "अद्य तय्याबस्य अवैध अपहरणस्य एकं दशकं भवति, खुज्दारेन लापता तय्याबस्य परिवारेण सह विरोधसभा आयोजिता आसीत् विरोधस्य आयोजनं कृतम्। तस्मिन् बहुसंख्याकाः जनाः भागं गृहीत्वा स्वस्य विरोधस्य पञ्जीकरणं कृतवन्तः । विरोधान्दोलनेषु जनाः खुजदारनगरे अन्येषां बहूनां जनानां दुर्दशां प्रकाशितवन्तः, स्वजनानाम् लापता इति विषये आक्रोशान् स्वप्रियजनैः सह साझां कृतवन्तः।विरोधस्य समये बी.वाई.सी. इस्लामाबाद-नगरे पूर्वविरोध-प्रदर्शनेषु, अधिकारिभ्यः आह्वानयोः च एतत् श्रुतम् यतः आन्दोलनकारिणः लापता-जनानाम् सुरक्षित-प्रत्यागमनस्य, हाफिज-तायबस्य मृत्योः च आग्रहं कृतवन्तः स्थलस्य स्थितिं च विषये पारदर्शितायाः आह्वानं कृत्वा सः राष्ट्रिय-अन्तर्राष्ट्रीय-मानवाधिकार-सङ्गठनेभ्यः अपि आग्रहं कृतवान् यत् ते बलूच-राष्ट्रीय-आन्दोलनस्य (BNM) कानूनानुसारं, स्थितिं प्रति ध्यानं दत्त्वा राज्यं स्वनागरिकाणां रक्षणार्थं उत्तरदायीत्वं ददतु |. , दक्षिणकोरियादेशस्य बुसाननगरस्य बिफ् स्क्वेर् इत्यत्र दक्षिणकोरियादेशस्य अध्यायः स्वस्य कार्याणि समाप्तुं आग्रहं कृत्वा विरोधं कृतवान् । बलूचिस्तान-पोस्से-रिपोर्ट्-अनुसारं बलूच-जनानाम् विरुद्धं "राज्य-प्रायोजितः" उत्पीडनम् इति वर्णितम् अस्ति ।बलूचिस्तान-देशे प्रचलति संकटस्य विषये जागरूकतां जनयितुं आन्दोलनकारिणः निवासिनः पुस्तिकाः वितरितवन्तः। प्रदर्शनस्य समये आन्दोलनकारिणः स्वक्रोधं प्रकटयित्वा पाकिस्तानराज्यस्य निन्दां कृतवन्तः यत् सहस्राणां बलूचजनानाम् सामूहिकं अन्तर्धानं, असमाधानं च प्रकरणं कृतम्, आन्दोलनकारिषु अन्यतमः बख्तावर बलोचः बलूचजनानाम् शाश्वतयुद्धस्य विषये चर्चां कृतवान्, यत् सः अवदत् “पाकिस्तानी” । कब्जा", यः ७ वर्षाणि यावत् चलितवान् ।सः पाकिस्तानराज्यस्य दमनस्य आत्मनिर्णयस्य अधिकारस्य अस्वीकारस्य च आलोचनां कृतवान् ।सः पाकिस्तानीसैनिकैः बलूचजनानाम् कथितस्य "नरसंहारस्य" निन्दां कृतवान् यत्र महिलानां, छात्राणां, मानवअधिकारकार्यकर्तृणां पत्रकारानां च बलात् अन्तर्धानं कृतम् , नेतारः, विद्वांसः, अभियंताः, वैद्याः, दक्षिणकोरियादेशस्य निवासी राजनैतिकसामाजिककार्यकर्तारः पशुपालकाः च बलूचजनानाम् दुःखानां अन्तर्राष्ट्रीयमान्यतायाः आवश्यकतां प्रकाशितवन्तः इति द बलूचिस्तानपोस्ट् इत्यादीनां वृत्तान्तः हफसा बलूच्, समीर बलूच्, अघ फैज च पाकिस्तानराज्येन बलूच्-जनानाम् उपरि कृतस्य व्यवहारस्य निन्दां कृतवन्तः ।