कराची/दुबई, पाकिस्तानस्य एकः प्रान्तीयमन्त्री भारतस्य सीमान्तरे सिन्धप्रान्तक्षेत्रेषु करतारपुरसदृशं धार्मिकगलियारं उद्घाटयितुं विचारं प्रस्तावितवान् यत् हिन्दुजैनयोः अस्मिन् देशे स्वऐतिहासिकधार्मिकस्थलानां भ्रमणं कर्तुं शक्यते।

सिन्धस्य पर्यटनमन्त्री जुल्फिकार अली शाहः बुधवासरे दुबईनगरे सिन्धप्रान्ते पर्यटनस्य प्रवर्धनसम्बद्धं कार्यक्रमं सम्बोधयन् एतत् प्रस्तावम् अयच्छत् यत्र पाकिस्तानस्य बहुसंख्यकं हिन्दुजनसंख्या निवसति।

शाहः उक्तवान् यत् उमरकोट्-नगरपार्कर-नगरयोः गलियारस्य निर्माणं कर्तुं शक्यते।

उमरकोट्-नगरे श्री शिवमन्दिरस्य गृहं वर्तते, यत् सिन्धस्य प्राचीनतमेषु हिन्दुमन्दिरेषु अन्यतमम् इति मन्यते । केचन जनाः मन्यन्ते यत् एतत् द्विसहस्राधिकवर्षपूर्वं निर्मितम् आसीत् । हिन्दुजनसंख्या विशाले नगरपार्करे अपि अनेकाः परित्यक्ताः जैनमन्दिराः सन्ति ।

सः अवदत् यत् सिन्धदेशस्य धार्मिकस्थलानि द्रष्टुम् इच्छन्तः हिन्दुजैन्-जनाः असंख्याकाः सन्ति।

सिन्धसर्वकारस्य प्रवक्ता पर्यटनमन्त्री शाहः स्वविभागस्य अधिकारिभिः सह एतस्याः सम्भावनायाः विषये चर्चां कृतवान् इति पुष्टिं कृतवान्।

"जुल्फिकार अली शाहः कालः दुबईनगरे भाषणे एतस्य उल्लेखं कृतवान् यतः सः स्वविभागीयाधिकारिभिः सह एतस्य विषये चर्चां कृतवान्। परन्तु अद्यापि किमपि अन्तिमं नास्ति यतः स्पष्टतया एषः अपि संघीयसर्वकारस्य विषयः अस्ति" इति प्रवक्ता अवदत्।

धार्मिकपर्यटकानाम् सुविधायै शाहः भारतात् सुक्कुरं वा लारकाना वा अपि साप्ताहिकं विमानयानं आरभ्यत इति प्रस्तावम् अयच्छत् ।

पाकिस्तान-भारतसर्वकारयोः २०१९ तमस्य वर्षस्य अगस्तमासपर्यन्तं द थार एक्स्प्रेस् इति रेलसेवा चालिता आसीत्, या राजस्थानस्य मुनाबाओ-नगरस्य सीमान्तनगरान् सिन्धप्रान्तस्य खोखरापार्-नगरं प्रति सम्बध्दयति स्म

बहुवर्षपर्यन्तं बन्दं स्थित्वा एषा सेवा २००६ तमे वर्षे स्वर्गीयराष्ट्रपतिपरवाजमुशर्रफस्य कार्यकाले पुनः उद्घाटिता । सिन्धस्य राजस्थानस्य च एकमात्रं रेलयानं आसीत् ।

पाकिस्तानसर्वकारेण २०१९ तमस्य वर्षस्य नवम्बरमासे करतारपुरगलियारं उद्घाटितम् यत् पाकिस्तान-भारतसीमायाः प्रायः ४.१ किलोमीटर् दूरे अस्ति ।

सिक्ख-तीर्थयात्रिकाः पवित्रस्य गुरद्वारादरबार-साहिब-कर्तारपुरस्य - सिक्ख-धर्मस्य अनुयायिनां पवित्रतमस्थलेषु अन्यतमस्य - भ्रमणार्थं नियमितरूपेण अस्य गलियारस्य उपयोगं कुर्वन्ति यतः एतत् सिक्खधर्मस्य संस्थापकस्य गुरुनानकस्य अन्तिमविश्रामस्थानम् अस्ति, यः १५३९ तमे वर्षे जीवितस्य अनन्तरं मृतः १६ शताब्द्यां प्रायः दशकद्वयं यावत् करतारपुरनगरे ।

पाकिस्ताने हिन्दुजनाः बृहत्तमं अल्पसंख्यकसमुदायं निर्मान्ति ।

आधिकारिक अनुमानानुसारं पाकिस्ताने ७५ लक्षं हिन्दुजनाः निवसन्ति । परन्तु समुदायस्य अनुसारं देशे ९० लक्षाधिकाः हिन्दुजनाः निवसन्ति ।

पाकिस्तानस्य केचन प्रमुखाः हिन्दुमन्दिराः सन्ति यथा परमहंसजी महाराजसमाधिः (खैबर-पख्तुन्ख्वा), बलूचिस्तानस्य लासबेला-मण्डलस्य हिङ्गोल-राष्ट्रिय-उद्याने हिङ्गलाज-माता-मन्दिरः, पञ्जाबस्य चकवाल-मण्डले कटस्-राज-सङ्कुलः, पञ्जाब-मण्डलस्य मुलतानस्य प्रह्लाद-भगत-मन्दिरः च

Evacuee Property Trust Board (E ) इति वैधानिकमण्डलं विभाजनस्य अनन्तरं भारतं प्रवासं कृतवन्तः हिन्दुसिक्खाः धार्मिकसम्पत्त्याः तीर्थस्थानानां च प्रबन्धनं करोति