कोलकातानगरस्य मुख्यमन्त्री ममता बनर्जी सोमवासरे रात्रौ अवदत् यत् समीपस्थे झारखण्डे जलबन्धेभ्यः जलं मुक्तं कृत्वा पश्चिमबङ्गस्य न्यूनातिन्यूनं सप्तजिल्हेषु जलप्रलयसदृशी स्थितिः गृहीता।

पत्रकारसम्मेलनं सम्बोधयन्त्याः बनर्जी इत्यनेन उक्तं यत् डीवीसी स्वसर्वकारं न सूचयित्वा जलं मुक्तवती।

सा अवदत् यत् मया झारखण्डस्य सीएम त्रिवारं आहूय जलस्य विमोचनं नियमितं कर्तुं आग्रहः कृतः।

बनर्जी इत्यनेन उक्तं यत् बीरभूम, बांकुरा, हावड़ा, हुगली, पुरबा बर्धामन तथा उत्तरदक्षिणयोः २४ परगनामण्डलयोः केचन भागाः पूर्वमेव जलस्य अधः सन्ति।

इदानीं राज्यस्य दक्षिणजिल्हेषु गभीरविषादकारणात् प्रचण्डवृष्ट्या अनेकानि निम्नक्षेत्राणि प्लावितानि इति अधिकारिणः अवदन्।

पश्चिम मेदिनीपुरमण्डले शिलाबतीनदी संकटस्तरात् उपरि प्रवहति इति ते अवदन्।

पश्चिम मेदिनीपुरस्य घाटालस्य उपमण्डलाधिकारी सुमन विश्वासः अवदत् यत् प्रशासनेन राहतसामग्रीणां भण्डारः कृतः अस्ति तथा च आवश्यकता चेत् शिविरं सज्जं कृतम् अस्ति।

चन्द्रकोणाखण्ड १ इत्यस्य धानस्य जूटस्य च कृषकाणां जलस्तरस्य वर्धनेन महती हानिः भवितुम् अर्हति इति स्थानीयजनाः अवदन्।

सुन्दरबनेषु निरन्तरवृष्ट्या, प्रचण्डवायुना च महती क्षतिः अभवत् । मत्स्यजीविभ्यः समुद्रं न गन्तुं सल्लाहः दत्तः, विभिन्नेषु स्थानेषु नौकायानसेवाः स्थगिताः इति अधिकारिणः अवदन्।

राहतसामग्रीणां भण्डारः भवति स्म, आपदाराहतकर्मचारिणः अपि सज्जाः आसन् इति ते अवदन्।

बाङ्कुरायां ब्रह्मदङ्गनहरस्य उपरि सेतुना जलं प्रवहति स्म, अनेकेषां ग्रामाणां प्रवेशं छिनत्ति स्म ।

वर्षाभिः कोलकातानगरे सामान्यजीवनं बाधितं यतः विभिन्नक्षेत्रेभ्यः जलप्रवाहस्य सूचना प्राप्ता। अनेकधमनीमार्गेषु वाहनानां गतिः मन्दः आसीत् इति पुलिसैः उक्तम्।

आगामिषु १२ घण्टेषु गहनः अवसादः अवसादरूपेण दुर्बलः भवितुम् अर्हति । तदनन्तरं मौसमव्यवस्था झारखण्डं उत्तरं छत्तीसगढं च गमिष्यति।

कोलकाता तथा तत्समीपस्थेषु क्षेत्रेषु रविवासरे प्रातः ६.३० वादनतः सोमवासरे प्रातः ८.३० वादनपर्यन्तं ६५ मि.मी.