गुवाहाटी, असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा सोमवासरे पश्चिमबङ्गे मालवाहकायाः ​​कञ्चनजङ्गा एक्स्प्रेस् इत्यस्य च टकरावस्य कारणेन मृतानां मृत्योः शोकं कृत्वा सर्वा सम्भवं साहाय्यं भविष्यति इति आश्वासनं दत्तवान्।

सर्मः अवदत् यत् दुर्घटने ये प्राणान् त्यक्तवन्तः तेषां परिवारेभ्यः तस्य हृदयं गतम्।

"कञ्चेनजङ्गा एक्स्प्रेस् तथा मालवाहनयोः मध्ये दुःखदः रेलयानस्य टकरावः अत्यन्तं दुर्भाग्यपूर्णः अस्ति" इति सः 'एक्स' इत्यत्र पोस्ट् कृतवान् ।

वयं स्थितिं निकटतया निरीक्षमाणाः स्मः, आवश्यकतानुसारं सर्वाणि आवश्यकानि सहायतानि च करिष्यामः इति सः अपि अवदत्।

पश्चिमबङ्गस्य दार्जिलिंगमण्डलस्य रंगपाणीस्थानकस्य समीपे अस्मिन् टकरावस्थायां १५ जनाः मृताः, ६० जनाः च घातिताः।

पश्चात् पत्रकारैः सह भाषमाणः सर्मा रेलमन्त्री अश्विनीवैष्णव इत्यनेन सह पूर्वमेव भाषितवान्, स्थितिं च गृहीतवान् इति अवदत्।

"वयं पश्यामः यत् कोऽपि मृतः वा आहतः वा असमदेशस्य अस्ति वा। एतावता अस्माकं कृते किमपि नाम न प्राप्तम्। अस्माकं मुख्यसचिवः व्यक्तिगतरूपेण स्थितिं निरीक्षते" इति सः अपि अवदत्।

यदि ते राज्यस्य सन्ति तर्हि जनाः स्वगृहं प्रति आनेतुं असमसर्वकारः सर्वाणि आवश्यकानि पदानि गृह्णीयात् इति मुख्यमन्त्री अवदत्।

यदि कोऽपि आहतः व्यक्तिः असमदेशस्य अस्ति तर्हि वयं तेषां उन्नतचिकित्सायाः व्यवस्थां करिष्यामः इति सः अवदत्।