अगरतला (त्रिपुरा) [भारत], भाजपा सांसद एवं पश्चिम त्रिपुर निर्वाचन क्षेत्र से पार्टी प्रत्याशी बिप्लब कुमार देब ने सोमवार को अपने निर्वाचन अभियान के भाग के रूप में बाईक रैली i बनामलीपुर में भाग लिया। वर्षा-मौसमस्य अभावेऽपि ९-बनमलीपुर-निर्वाचनक्षेत्रे आयोजितायां बालिकाः बालकाः च सहितं शतशः युवानां दलकार्यकर्तारः भागं गृहीतवन्तः The event which saw major participation from the members of the Yuva Morcha, an the youth wing of the BJP , एकं प्रचण्डं मतदानं दृष्टवान्, प्रतिभागिनः शौचालयेषु स्वस्य द्विचक्रिकाः नेविगेट् कृत्वा, तेषां अविचलप्रतिबद्धतायाः समर्थनस्य च प्रतीकम्। रैली निर्वाचनप्रक्रियायां युवानां संलग्नतायाः महत्त्वं प्रकाशयति, राष्ट्रस्य लोकतान्त्रिकयात्रायाः भागः भवितुम्, प्रभावितुं च तेषां तत्परतां प्रदर्शयति। ९-बनमलीपुर-निर्वाचनक्षेत्रे बिप्लबदेबस्य नेतृत्वे कृता बाईक-रैली भारते राजनैतिक-प्रचारस्य जीवन्ततायाः गतिशीलस्य च प्रमाणम् अस्ति । अहं लोकतान्त्रिकमूल्यानां विषये गहनमूलं विश्वासं सामूहिककार्यस्य शक्तिं च प्रतिबिम्बयामि। आयोजनं युवानां राजनीतिषु संलग्नतायाः महत्त्वं रेखांकयति, न तु मतदातारूपेण अपितु निर्वाचनप्रक्रियायां सक्रियप्रतिभागिनां रूपेण, तेषां कृते महत्त्वपूर्णानां विषयाणां नीतीनां च वकालतम् करोति। इत्थं त्रिपुरा मुख्यमन्त्री माणिकसाहा भाजपा-प्रधानमन्त्री नरेन्द्रमोदी च पुनर्निर्वाचनस्य वकालतम् अकरोत्, देशस्य सामाजिक-आर्थिकविकासे तेषां महत्त्वपूर्णां भूमिकायां बलं दत्तवान्। रविवासरे पश्चिममण्डलस्य गबर्डीनगरे जनसभां सम्बोधयन् सीएम साहः पी मोदी इत्यस्य नेतृत्वे कृतानां परिवर्तनकारीनीतीनां विकासात्मकप्रगतीनां च प्रकाशनं कृतवान् तथा च त्रिपुरादेशस्य मूलनिवासिनां कथितशोषणस्य विषये सीपीआईएम-काङ्ग्रेसयोः तीक्ष्णा आलोचना अपि कृतवान्। सः त्रिपुरादेशस्य th आदिवासीजनसङ्ख्यायाः प्रति ऐतिहासिकदृष्टिकोणस्य विषये विपक्षदलानां आलोचनां कृतवान्, तेषां मतप्रतिबन्धराजनीत्यां प्रवृत्तस्य आरोपं कृतवान्। सीएम साहा इत्यनेन भाजपा-नेतृत्वेन सर्वकारेण पद्मश्रीपुरस्कारेण सप्तप्रख्यातानाम् आदिवासीव्यक्तिनां मान्यतां, तिपरा मोथायाः कार्ये सम्मिलितं च स्वदेशीयसमुदायस्य विकासाय तेषां प्रतिबद्धतायाः प्रमाणरूपेण दर्शितम्। सः अग्रे पीएम मोदी इत्यस्य उपलब्धीनां, यत्र राममन्दिरस्य विषयस्य समाधानं, जम्मू कश्मीरे अनुच्छेदस्य ३७० इत्यस्य शान्तिपूर्णं निरसनं च सहितं, प्रधानमन्त्रिणः दीर्घकालीनराष्ट्रीयविषयाणां प्रभावीरूपेण निवारणस्य क्षमतायाः प्रमाणरूपेण रेखांकितवान्। अस्मिन् समये त्रिपुरे द्विचरणीयनिर्वाचनं भविष्यति। पश्चिमत्रिपुरा निर्वाचनक्षेत्रं १९ एप्रिल दिनाङ्के मतदानं कर्तुं गच्छति, पूर्वत्रिपुरायां तु २६ एप्रिल दिनाङ्के मतदानयुद्धं निर्धारितम् अस्ति।