नवीदिल्ली, परिवारकार्यालयाः स्टार्टअप-संस्थासु अधिकाधिकं निवेशं कुर्वन्ति, स्व-विभागेषु विविधतां कुर्वन्ति, पारम्परिकनिवेशात् स्थानान्तरणं कुर्वन्तः च अधिकं प्रतिफलं याचन्ते इति पीडब्ल्यूसी इण्डिया-प्रतिवेदने उक्तम्।

सम्प्रति भारते ३०० तः अधिकाः पारिवारिककार्यालयाः सन्ति, यदा २०१८ तमे वर्षे एतादृशाः ४५ कार्यालयाः सन्ति ' उक्तवान्‌।

भारतीय अर्थव्यवस्था रोल-उपरि अस्ति इति अवलोक्य प्रतिवेदने उक्तं यत् तस्याः विस्तारे योगदानं ददति पारिवारिकव्यापाराः, बृहत्-समूहाः, लघु-मध्यम-आकारस्य उद्यमाः च, ये विनिर्माणं, खुदरा-विक्रयणं, अचल-सम्पत्त्याः, स्वास्थ्यसेवा-वित्त-आदिक्षेत्रेषु विस्तृताः सन्ति |.

"...परिवारकार्यालयैः देशे रोजगारस्य, उद्यमशीलतायाः, आत्मनिर्भरतायाः संस्कृतिस्य च निर्माणं उत्प्रेरकं कृतम्, यत् अनुकूलतायाः, उत्तराधिकारनियोजनस्य, नवीनतायाः, प्रभावीशासनस्य च अभावात् दक्षिणं गतानां विपरीतम् अस्ति," इति पीडब्ल्यूसी भारतस्य प्रतिवेदने उक्तम्।

प्रतिवेदने विस्तरेण वर्णितं यत् परिवारकार्यालयाः (FOs) धनसंरक्षण-एककात् प्रभावशालिनः उत्तरदायी च निवेशं चालयन्तः परिष्कृताः संस्थाः यावत् कथं विकसिताः सन्ति।

एफओ-जनाः स्वस्य विभागेषु विविधतां कुर्वन्ति, वैश्विक-अवकाशान् प्राप्तुं, वैश्विक-नागरिकता-मानसिकतां च आलिंगयन्ति, एषा प्रवृत्तिः विकसित-आर्थिक-परिदृश्यानां प्रतिक्रियारूपेण तेषां धन-प्रबन्धन-रणनीतयः गतिशीलतां अनुकूलतां च प्रतिबिम्बयति इति, एतत् अजोडत्

पीडब्ल्यूसी इण्डिया इत्यस्य उद्यमशीलनिजीव्यापारस्य भागीदारः नेता च फाल्गुनीशाहः अवदत् यत् परिवारकार्यालयानाम् वर्धमानः प्रभावः भारते विकसितं धनप्रबन्धनं वित्तीयपरामर्शदातृपरिदृश्यं च प्रकाशयति।

शाहः अवदत् यत्, "गतवर्षेषु परिवारकार्यालयाः भारतस्य वित्तीयपारिस्थितिकीतन्त्रे अभिन्नस्थानं सुरक्षितवन्तः, उच्चशुद्धसंपत्तियुक्तानां व्यक्तिनां व्यावसायिकपरिवारानाञ्च अद्वितीयआवश्यकतानां अनुरूपं विशेषसेवाः प्रदास्यन्ति।

परिवारकार्यालयाः, प्रतिवेदने उक्तं यत्, स्टार्टअप-संस्थासु अधिकाधिकं निवेशं कुर्वन्ति, स्वस्य विभागेषु विविधतां कुर्वन्ति, अधिकं प्रतिफलं च इच्छन्ति।

ते पारम्परिकनिवेशात् सामरिकजोखिमनिवारणं प्रति स्थानान्तरं कुर्वन्ति तथा च उदयमानविपण्येषु अवसरानां अन्वेषणं कुर्वन्ति।

"भारतीयपरिवारकार्यालयेषु फिन्टेक् एकः प्रमुखः आकर्षणः अस्ति यत् CY23 मध्ये कुलवित्तपोषणं 853.6 मिलियन अमेरिकीडॉलर्-रूप्यकाणां संग्रहं कृतवान्" इति उक्तं, भारतीयपरिवारकार्यालयाः अपि वैश्विकनिवेशस्य अवसरानां लाभाय विदेशेषु कार्यालयानि स्थापयन्ति इति च उक्तम्।

एतादृशेन एकेन भारतीयपरिवारकार्यालयेन भारतीयस्टार्टअपपारिस्थितिकीतन्त्रे अनेकाः सामरिकनिवेशाः कृताः, यत्र अभिनवव्यापारप्रतिमानैः विघटनकारीविचारैः च आशाजनकाः स्टार्टअपाः अन्वेषिताः सन्ति

पीडब्ल्यूसी इण्डिया इत्यस्य भागीदारः, डील्स् तथा परिवारकार्यालयस्य नेता जयन्तकुमारः टिप्पणीं कृतवान् यत् भारते परिवारकार्यालयाः प्रौद्योगिकी, वैश्विकविविधीकरणं, ईएसजी (पर्यावरण, सामाजिक, शासनं च) सिद्धान्तान् आलिंग्य धनप्रबन्धनस्य परिवर्तनं कुर्वन्ति।

कुमारः अवदत् यत्, "धनसंरक्षणात् प्रभावशालिनः निवेशपर्यन्तं तेषां विकासः स्थायिवृद्ध्यर्थं सकारात्मकसामाजिकप्रभावाय च महत्त्वपूर्णः अस्ति। विश्वासस्य, उत्तराधिकारनियोजनस्य, जोखिमप्रबन्धनस्य च सम्बोधनं तेषां सफलतायाः कुञ्जी भविष्यति।

परिवारकार्यालयाः साइबरसुरक्षाधमकी, नियामकअनुपालनं, गोपनीयताचिन्ता इत्यादीनां जोखिमानां सामनां कुर्वन्ति – अद्यत्वे एकं सुदृढं जोखिमप्रबन्धनरूपरेखां अत्यावश्यकं भवति इति प्रतिवेदने उक्तम्।

प्रतिभा-अधिग्रहणं, अवधारणं च अपरं महत्त्वपूर्णं चुनौतीं जनयति, यत्र परिवारकार्यालयेषु प्रतिस्पर्धात्मकं वेतनं, कार्यलचीलतां, कुशलव्यावसायिकान् आकर्षयितुं सम्मोहकं मूल्यप्रस्तावः च प्रदातुं आवश्यकम् इति पीडब्ल्यूसी इण्डिया-रिपोर्ट्-पत्रे उक्तम्।