पर्व आनन्देन

नवीदिल्ली [भारत], भारतस्य पूर्ववेगशाला श्रीसन्तः स्थानपरिवर्तनेन सह भारतीयगेन्दबाजी-आक्रमणस्य रचनायां परिवर्तनं द्रष्टुं शक्नोति इति अपेक्षां कृतवान् तथा च अवदत् यत् स्टार-स्पिनरः युजवेन्द्र-चहलः भारतस्य एकवारं 'सुपर 8s'-चरणस्य 'सुपर 8s'-मञ्चे आगन्तुं अर्हति इति कैरिबियनद्वीपेषु ICC T20 विश्वकपः आरभ्यते ।

भारतेन आईसीसी पुरुष टी-२० विश्वकप २०२४ कृते चत्वारि स्पिनर्-क्रीडकान् चयनं कृतम्, परन्तु प्रतियोगितायाः प्रथमत्रिषु क्रीडासु तेषां आक्रमणस्य प्रमुखः घटकः गतिः अभवत् भारतस्य कप्तानः रोहितशर्मा बुधवासरे नासाउ काउण्टी अन्तर्राष्ट्रीयक्रिकेट्-क्रीडाङ्गणे समूह-ए-क्रीडायां अमेरिका-विरुद्धं केवलं त्रीणि ओवराणि स्पिन-प्रयोगं कृतवान् यतः न्यूयोर्क-क्रीडाङ्गणे न्यून-स्कोर-कृते पेस्-गेन्दबाजी-क्रीडा सर्वाधिकं प्रभावी सिद्धा अभवत्

तेषु त्रयेषु ओवरेषु अक्षर् पटेलः गेन्दबाजीं कृतवान्, भारतेन च स्थले - अमेरिका-पाकिस्तान-आयरलैण्ड्-देशयोः विरुद्धं - त्रयाणां मेलनानां मध्ये केवलं नव-ओवर-स्पिन्-क्रीडां कृतम् अस्ति

एकस्य समूहस्य कृते एषा असामान्यस्थितिः यस्मिन् चत्वारः अग्रपङ्क्ति-स्पिनर्-क्रीडकाः सन्ति, यत्र कुलदीप-यादवः युजवेन्द्र-चहलः च विश्वकप-क्रीडायां अद्यावधि प्रेक्षक-कर्तव्येषु एव सीमितौ स्तः, यद्यपि उभौ अपि सशक्त-इण्डियन-प्रीमियर-लीग-(IPL)-सीजनात् आगतवन्तौ |.

तथापि एतत् निःसंदेहं परिवर्तयिष्यति, यदा भारतं द्वितीयपरिक्रमाय, सम्भवतः, नकआउट्-पदार्थं च कैरिबियन-देशं गन्तुं पूर्वं कनाडा-विरुद्धं स्वस्य अन्तिम-समूह-ए-क्रीडायाः कृते फ्लोरिडा-नगरं गमिष्यति |.

स्थानपरिवर्तनेन सह भारतीयगेन्दबाजी आक्रमणस्य रचनायां परिवर्तनं द्रष्टुं शक्नुवन्ति।

श्रीसन्तस्य मनसि अस्ति यत् अक्षरपटेलः एकस्य विशिष्टस्य सर्वाङ्गस्य भूमिकां निर्वहन् भारतस्य कृते क्रीडा एकादशचयनप्रक्रिया कठिनं करिष्यति यदा ते ICC T20 विश्वकपसुपर 8s कृते बार्बाडोस्नगरं गच्छन्ति।

"चहलः अन्तः आगन्तुं शक्नोति। राहुलः [राहुल् द्रविडः] भाई जानाति यत् वेस्ट् इन्डीजदेशे के परिवर्तनं कर्तव्यम् अतः एव वयं चतुर्भिः स्पिनर्-सहिताः गतवन्तः। पत्रकारसम्मेलने अपि रोहितः अवदत् यत् ते किमर्थं ते प्रकाशयितुम् इच्छति इति are taking four spinners. यः डिज्नी+ हॉटस्टार इत्यत्र Caught and Bold इत्यस्य विशेषज्ञरूपेण दृश्यते इति एएनआई इत्यनेन सह अनन्यतया वदन् अवदत्।

त्रिषु क्रीडासु त्रीणि विजयानि प्राप्य भारतं विलक्षणसुलभतया सुपर ८-परिक्रमे प्रविष्टम् अस्ति । रोहितशर्मा इत्यस्य दलेन द्वितीयपरिक्रमे गन्तुं बहु परिश्रमं कर्तव्यम् आसीत्, यतः पाकिस्तान-अमेरिका-देशयोः न्यूयॉर्क-नगरे न्यून-अङ्क-रोमाञ्चकारी-चलच्चित्रेषु युद्धं कृतम् परन्तु विश्वस्य शीर्षस्थाने स्थापितं टी-२०-दलम् अधुना स्पर्धायाः प्रगतेः सति विविधानि बाधानि प्रत्याशितुं शक्नोति ।

अमेरिकादेशस्य उपरि विजयेन भारतं प्रचलति मार्की इवेण्ट् इत्यस्य सुपर ८स् इत्यस्मिन् स्थानं मुद्रयितुं शक्नोति स्म । ततः परं भारतं शनिवासरे फ्लोरिडा-नगरस्य सेण्ट्रल् ब्रोवार्ड् रीजनल् पार्क् स्टेडियम टर्फ् ग्राउण्ड् इत्यत्र अन्तिमे समूहचरणस्य मेलने कनाडा-विरुद्धं भविष्यति।