द लैन्सेट् रीजनल हेल्थ जर्नल् इति पत्रिकायां प्रकाशितस्य अध्ययनस्य कृते स्वीडेन्देशे १९५८ तः आरभ्य २५ वर्षाणाम् अधः कैंसररोगेण पीडितानां सर्वेषां जनानां सर्वेक्षणं कृतम् ।

शोधकर्तारः पश्यन्ति यत् कर्करोगात् जीवितानां जीवने पश्चात् कर्करोगस्य सम्भावना प्रायः त्रिगुणा अधिका, सीवीडी-रोगस्य सम्भावना १.२३ गुणाधिका, दुर्घटनानां, विषस्य, आत्महत्यायाः च १.४१ गुणाधिकं जोखिमम् अस्ति

“यदि भवतः बाल्ये किशोरावस्थायां वा कर्करोगः अभवत् तर्हि भविष्ये प्रायः सर्वेषां निदानानाम् जोखिमः वर्धते” इति लिङ्कोपिङ्ग् विश्वविद्यालयस्य शोधकर्त्री, नोर्कोपिङ्ग्-नगरस्य वृन्नेवी-अस्पताले हृदयविज्ञान-चिकित्सालये सल्लाहकारः च लैला हबर्ट् अवदत्

शोधकर्तृणां मते कर्करोगात् जीविताः भंगुरतां स्वैः सह वहन्ति, जीवनपर्यन्तं यत् तेषां नूतनरोगाणां अधिकं जोखिमं स्थापयति।

मुख्यतया रसायनचिकित्सा, विकिरणचिकित्सा च CVD-रोगस्य जोखिमं वर्धयति ।

"अस्य अर्थः अस्ति यत् योजनाकृतं निरन्तरं च अनुवर्तनं विना रोगिणः अकालं मुक्ताः न भवेयुः। एतेषां जोखिमकारकाणां रोगानाञ्च पूर्वमेव पहिचानं महत्त्वपूर्णम् अस्ति" इति हबर्ट् अवदत्।

तदतिरिक्तं युवानां वर्षेषु कर्करोगस्य अनन्तरं रोगस्य, मृत्युस्य च जोखिमे सामाजिक-आर्थिककारकाणां प्रमुखा भूमिका भवति इति शोधकर्तारः पश्यन्ति

येषां शिक्षायाः स्तरः न्यूनः, विदेशीयपृष्ठभूमिः अस्ति, अथवा ये अविवाहिताः तिष्ठन्ति तेषां कृते एतत् जोखिमं वर्धते इति अध्ययनेन उक्तम्।

अस्मिन् अध्ययने इदमपि ज्ञातं यत् बालकानां किशोराणां च कर्करोगस्य पश्चात् रोगस्य मृत्युस्य च जोखिमः "स्वीडेन्देशे भवान् कुत्र अपि निवसति चेत् अपि समानः" अस्ति ।