नवीदिल्ली, बाबा रामदेवस्य नेतृत्वे पतञ्जलि आयुर्वेदः स्वस्य गृहस्य व्यक्तिगतपरिचर्याव्यापारस्य च सूचीकृतसमूहसंस्थायाः पतञ्जलि फूड्स् लिमिटेड् इत्यस्मै ११०० कोटिरूप्यकेषु विक्रेतुं निर्णयं कृतवान्।

एतत् अधिग्रहणं खाद्यतैलसंस्थायाः पतञ्जलि फूड्स् इत्यस्य एफएमसीजी कम्पनी भवितुं साहाय्यं करिष्यति।

नियामकदाखिले पतञ्जली फूड्स् इत्यनेन सूचितं यत् बोर्डेन "पतञ्जलि आयुर्वेदद्वारा क्रियमाणस्य सम्पूर्णस्य गैर-खाद्यव्यापारस्य उपक्रमस्य अर्थात् केश-संरक्षणस्य, त्वचा-संरक्षणस्य, दन्त-संरक्षणस्य, गृह-परिचर्यायाः च अधिग्रहणस्य अनुमोदनं कृतम्, यत्र सर्वाणि चल-सम्पत्तयः अपि सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति , अचलसम्पत्तयः, अनुबन्धाः, अनुज्ञापत्राणि, पुस्तकानि तथा अभिलेखाः, कर्मचारिणः तथा च चलत-व्यापार-आधारेण मन्द-विक्रय-व्यवस्थायाः माध्यमेन पीएएलस्य कतिपयानि गृहीत-देयतानि" इति।

एतत् भागधारकाणां, ऋणदातृणां, अन्येषां आवश्यकानां अनुमोदनानां च अधीनम् अस्ति ।

एतेन सौदात् कम्पनीयाः प्रमुखा एफएमसीजी कम्पनीरूपेण संक्रमणं त्वरितं करिष्यति इति पतञ्जलि फूड्स् इत्यनेन उक्तम्।

पतञ्जलि-आयुर्वेदस्य गृह-व्यक्ति-सेवा-व्यापारे सम्प्रति भारतस्य एफएमसीजी-अन्तरिक्षे सशक्तः ब्राण्ड्-इक्विटी अस्ति, निष्ठावान् उपभोक्तृ-आधारः च अस्ति इति दाखिले उक्तम्।

सम्प्रति, एतत् चतुर्णां प्रमुखानां खण्डानां पूर्तिं करोति - दन्तचिकित्सा, त्वचासंरक्षणं, गृहपरिचर्या, केशपरिचर्या च ।

पतंजलि फूड्स् तथा पतंजलि आयुर्वेद इत्येतयोः अपि अनुज्ञापत्रसम्झौतां कर्तुं सहमतिः अभवत्, येन कम्पनी व्यापारचिह्नानां, तत्सम्बद्धानां बौद्धिकसम्पत्त्याधिकारानाञ्च उपयोगं कर्तुं शक्नोति, यस्य स्वामित्वं उत्तरार्धस्य अस्ति

"गृहस्य तथा व्यक्तिगतपरिचर्याव्यापारस्य स्थानान्तरणस्य कृते कम्पनीयाः पतञ्जलि आयुर्वेदस्य च मध्ये परस्परं वार्ता कृता अस्ति (स्वतन्त्रमूल्यांकनकर्ताभिः संचालिताः आधारमूल्यांकनव्यायामाः) केवलं ११०० कोटिरूप्यकाणां एकमुष्टिविचारार्थं" इति।

अधिग्रहणेन 'पतञ्जलि' ब्राण्ड् एफएमसीजी उत्पादविभागस्य एकीकरणं भविष्यति।

पतञ्जलि फूड्स् इत्यनेन उक्तं यत्, "एतत् अधिग्रहणं ब्राण्ड् इक्विटी तथा च संवर्धनं, उत्पादनवाचारं, लागत अनुकूलनं, आधारभूतसंरचना & परिचालनदक्षता, बाजारभागे सकारात्मकं प्रभावं च इति दृष्ट्या बहुविधं प्रमुखं तालमेलं स्वेन सह आनयिष्यति।

बोर्डस्य अनुमोदनस्य अनुसारं पतञ्जली फूड्स् इदानीं अधिग्रहणसम्बद्धानां निश्चितसमझौतानां निष्पादनार्थं आवश्यकानि पदानि गृह्णीयात् तथा च लेनदेनस्य अभिन्नं आवश्यकानुमोदनानां कृते आवेदनं करिष्यति।