प्रशिक्षणप्रयासात् पूर्वं डिल्म्पेरिस् गोलकीपररूपेण १७ वर्षीयं विशिष्टं क्रीडावृत्तिम् आनन्दितवान्, इराक्लिस् एफसी, एग्रोटिकोस् एस्टेरास् इत्यादीनां क्लबानां प्रतिनिधित्वं कृत्वा अन्येषां कतिपयानां क्लबानां प्रतिनिधित्वं कृतवान् तस्य सम्पूर्णे क्रीडा-प्रशिक्षण-वृत्तौ तस्य समृद्धः अनुभवः आगामि-सीजन-मध्ये पीएफसी-सङ्घस्य नेतृत्वे प्रमुखां भूमिकां निर्वहति ।

“पञ्जाब-एफसी-सङ्घस्य सह भारते नूतनयात्राम् आरभ्य अहं यथार्थतया उत्साहितः अस्मि । महत् आव्हानं वर्तते, अहं दलस्य उद्देश्यसाधने साहाय्यं कर्तुं प्रतीक्षामि। अहं क्लबस्य दृष्ट्या सह पूर्णतया सङ्गतः अस्मि, नूतने देशे नूतनस्य ऋतुस्य आरम्भं कर्तुं प्रतीक्षां कर्तुं न शक्नोमि” इति डिल्म्पेरिस् अवदत्

सहायकप्रशिक्षकः कोन्स्टन्टिनोस् कत्सरासः २० वर्षाणाम् अधिककालं यावत् प्रशिक्षकजीवने ग्रीसदेशस्य बहुषु क्लबेषु प्रशिक्षणं कृतवान् अस्ति । अपरपक्षे पपियोन्नू दलस्य सुदृढीकरणाय शक्ति-कण्डिशनिङ्ग-प्रशिक्षकरूपेण १० वर्षाणाम् अनुभवं आनयति ।

डिल्म्पेरिस् इत्यस्य तस्य दलस्य च क्लबे स्वागतं कुर्वन् पञ्जाब-एफसी-सङ्घस्य फुटबॉल-निदेशकः निकोलाओस् टोपोलियाटिस् अवदत् यत्, “दिल्म्पेरिस्-इत्यस्य क्लबस्य मुख्यप्रशिक्षकत्वेन स्वागतं कृत्वा वयं प्रसन्नाः स्मः वयं तस्य क्षमतायां विश्वसिमः यत् सः दलस्य त्रयोऽपि ट्राफी-स्पर्धां कर्तुं साहाय्यं करोति तथा च अस्माकं युवानां क्रीडकानां विकासं करोति येन तेषां अधिकतमक्षमता प्राप्तुं साहाय्यं भवति” इति ।