किंगपिन रंजीतसिंह उर्फ ​​काका इत्यस्य अतिरिक्तं अन्ये गृहीताः जनाः राजिन्दरः, अभिषेकः, विशालः, लवप्रीतः, गुरभेजः, गुर्जन्तः, जस्पलः च इति ज्ञाताः, ये सर्वे अमृतसरनिवासिनः सन्ति।

डीजीपी यादवः अवदत् यत् पुलिसदलैः स्वकब्जे ४.१० किलोग्रामभारं हेरोइन्, द्वौ पिस्तौलौ - पाकिस्ताननिर्मितं जिगाना-पिस्तौलं, .३२ बोर्-पिस्तौलं च - ४५ कारतूसाः, २.०७ लक्षरूप्यकाणां मादकद्रव्यस्य धनं च बरामदं कृतम् अस्ति।

मादकद्रव्यधनेन क्रीतानि सप्त वाहनानि अपि निरुद्धानि।

सीमापारसम्बद्धानां हवालासम्बद्धानां च अन्येषां संस्थानां ग्रहणार्थं अद्यापि कार्यवाही प्रचलति इति डीजीपी अवदत्। अमृतसरपुलिसआयुक्तालयेन अमृतसरस्य स्थानीयमादकद्रव्यव्यापारिणः राजिन्दरस्य गृहीतस्य अन्वेषणस्य अनन्तरं एषः विकासः मूर्तरूपं प्राप्तवान् यस्मात् ५०० ग्रामं हेरोइन्, ४०,००० रुप्यकाणि मादकद्रव्यधनं, एकः कारः, एकः पिस्तौलः च जप्तः। रजिन्दरः अपि अमृतसरग्रामीणपुलिसद्वारा हत्याप्रयासप्रकरणे वांछितः आसीत्।