हॉकीपञ्जाब-सहकारेण राउण्ड्ग्लास्-संस्थायाः आयोजनं कृतस्य अस्य लीगस्य उद्देश्यं तृणमूल-क्रीडकानां कृते बहुमूल्यं मैच-अनुभवं प्रदातुं, तेषां व्यावसायिक-व्यक्तिगत-विकासस्य प्रवर्धनं भवति

जालन्धरस्य ओलम्पियन सुरजीतसिंह हॉकी स्टेडियम, मोहालीनगरस्य बालबीरसिंह सीनियर इन्टरनेशनल् हॉकी स्टेडियम, लुधियानानगरस्य ओलम्पियन पृथ्वी पालसिंह हॉकी स्टेडियम तथा जीवननगरस्य नामधारी हॉकी स्टेडियम इत्यादिषु प्रमुखेषु स्थलेषु मेलनानि भविष्यन्ति, प्रत्येकं मेलनं भविष्यति इण्डियन नेशनल् हॉकी लीग् (IHL) द्वारा आयोजित। सहभागीदलेषु एकेन दलेन ।

लीगस्य उद्घाटनक्रीडा ओलम्पियन सुरजीत हॉकी स्टेडियम, जालन्धर इत्यत्र सुरजीत हॉकी एकेडमी पीआईएस, जालन्धर तथा नामधारी स्पोर्ट्स एकेडमी इत्येतयोः मध्ये भविष्यति, तदनन्तरं एसजीपीसी हॉकी एकेडमी, अमृतसर इत्यस्य पीआईएस मोहाली इत्यस्य विरुद्धं भविष्यति। पीआइएस लुधियाना, राउण्ड्ग्लास् हॉकी एकेडमी च अन्यौ द्वौ दलौ स्तः ये लीगे भागं गृह्णन्ति ।

सप्ताहान्ते क्रीडिताः भविष्यन्ति, अगस्तमासस्य २५ दिनाङ्कपर्यन्तं च चलिताः भविष्यन्ति, यत्र राउंडग्लास् हॉकी एकेडमी तथा सुरजित् हॉकी एकेडमी पीआईएस जालन्धर इत्येतयोः मध्ये अन्तिमलीगक्रीडा भविष्यति। प्रत्येकस्मिन् दले २५ क्रीडकानां पूलः भविष्यति ।

लीगे ५.५ लक्षरूप्यकाणां पुरस्कारसमूहः भविष्यति यत् कनिष्ठहॉकीलीगस्य कृते सर्वोच्चतमेषु अन्यतमम् अस्ति।

पञ्जाबहॉकीलीगस्य विषये स्वविचारं साझां कुर्वन् द्रोणाचार्यपुरस्कारविजेता, ओलम्पिकस्वर्णपदकविजेता तथा च राउंडग्लास् हॉकी अकादमीयाः तकनीकीप्रमुखः राजिन्दरसिंहः अवदत् यत्, “प्रतियोगितानां मेलनानां अनुभवः युवानां क्रीडकानां विकासाय, जूनियरपञ्जाबहॉकीलीगस्य च कृते अतीव महत्त्वपूर्णः अस्ति This is तस्य प्रयोजनम्” इति । प्रतिभागिनां कृते एतत् कुरुत। लीग-स्वरूपं प्रशिक्षकाणां कृते भिन्न-भिन्न-रणनीतिभिः प्रयोगं कर्तुं साहाय्यं करिष्यति यतः प्रत्येकं दलं १० मेलनानि क्रीडितुं आश्वासितं भवति । वयम् आशास्महे यत् पञ्जाब-देशे तृणमूल-स्तरस्य हॉकी-क्रीडायाः प्रचारार्थं अस्माकं प्रयत्नेषु एषा लीगः एकः महत्त्वपूर्णः कार्यक्रमः भविष्यति |