चण्डीगढः उत्तरक्षेत्रे फोडानां तापस्य कारणेन बुधवासरे पञ्जाबदेशे विद्युत्मागधा सर्वकालिकं उच्चतमं १६,०७८ मेगावाट् स्पृष्टवती।

मंगलवासरे तस्य माङ्गल्यं १५,९०० मेगावाट् यावत् वर्धितम् आसीत् ।

पञ्जाबराज्यविद्युत्निगमलिमिटेड् (पीएसपीसीएल) इत्यस्य सूत्रेषु उक्तं यत्, अद्य अपराह्णे विद्युत्मागधा १६,०७८ मेगावाट् इत्यस्य सर्वकालिकं उच्चतमं चिह्नं स्पृशति।

गतवर्षे राज्ये जूनमासस्य २३ दिनाङ्के १५,३२५ मेगावाट् इत्यस्य सर्वकालिकं उच्चविद्युत्माङ्गं दृष्टम् आसीत् ।

दह्यमानः तापः, कस्यापि वर्षाक्रियाकलापस्य अभावः च राज्ये विद्युत् माङ्गं वर्धितवान् अस्ति ।

तदतिरिक्तं धानस्य वपनऋतुः कारणात् शक्तिमागधा अपि वर्धिता अस्ति ।

सूत्रानुसारं यदि आगामिदिनेषु वर्षा न भवति तर्हि राज्ये विद्युत्कटनं कर्तव्यं भविष्यति।

इदानीं पीएसईबी अभियंता संघस्य अध्यक्षः जसवीर धीमानः अवदत् यत् राज्ये १९ जून दिनाङ्के १६,०७८ मेगावाट् इत्यस्य सर्वाधिकं शिखरमागधाः अभिलेखिताः, पूर्णधानभारस्य आरम्भात् पूर्वमपि।

गतवर्षस्य समानकालस्य तुलने मे-मासे विद्युत्-उपभोगः ३७ प्रतिशतं वर्धितः ।

"जूनमासस्य प्रथमेषु १५ दिनेषु परिस्थितिः उत्तमः नास्ति। समग्रतया ऊर्जायाः उपभोगे ४२ प्रतिशतं वृद्धिः, अधिकतममागधायां च ३३ प्रतिशतं वृद्धिः अभवत्" इति धीमानः विज्ञप्तौ उक्तवान्।

"यद्यपि विद्युत् उपयोगिता पीएसपीसीएल सम्प्रति किमपि विद्युत्कटनं कार्यान्वितं विना माङ्गं पूरयति तथापि धानप्रत्यारोपणस्य आरम्भेण स्थितिः अधिका अभवत्" इति सः अजोडत्।

धीमानः अवदत् यत् पञ्जाबविद्युत्क्षेत्रं वार्षिकभारवृद्धिं विचार्य गुणवत्तापूर्णविद्युत्प्रदायं प्रदातुं सज्जः अस्ति, वर्तमानस्य तापतरङ्गस्य, यः विगत ३-४ दशकेषु अपूर्वः आसीत्, उपभोक्तृभ्यः विद्युत्प्रयोगे किञ्चित् संयमस्य आवश्यकता वर्तते।

सः जनसामान्यं प्रति आह्वानं कृतवान् यत् आगामिषु १२ दिवसेषु स्वस्य वातानुकूलनयंत्रं २६ डिग्रीपर्यन्तं स्थापयित्वा भारस्य प्रभावीरूपेण प्रबन्धनं कुर्वन्तु।

अपि च, धीमानः कृषिग्राहकानाम् आग्रहं कृतवान् यत् जलस्य विद्युत् च संरक्षणार्थं धानस्य रोपणे सप्तदिनानि विलम्बं कुर्वन्तु, अल्पकालं यावत् जलस्य उपभोगं कुर्वन्ति इति केवलं न्यूनतया उपभोक्तृणां प्रजातीनां उपयोगः करणीयः इति।

कृषकाणां कृते अपि यत्र रोपाः रोपिताः सन्ति तेषु क्षेत्रेषु एव सिञ्चनं कुर्वन्तु, शून्यक्षेत्रेषु जलं न दातव्यम् इति अपि सः आग्रहं कृतवान् ।

कतिपयदिनानि पूर्वं अखिलभारतीयविद्युत्इञ्जिनीयरसङ्घः पञ्जाबस्य मुख्यमन्त्री भगवन्तमानं प्रति पत्रं लिखितवान् आसीत् यत् राज्ये विद्युत्मागधायां असामान्यवृद्धिं दृष्ट्वा केन्द्रीयकुण्डात् अतिरिक्तं १,००० मेगावाट् विद्युत् प्राप्तुं आग्रहः कृतः आसीत्।

एआइपीईएफ-संस्थायाः सुझावः आसीत् यत् कार्यालयस्य समयः प्रातः ७ वादनतः अपराह्ण २ वादनपर्यन्तं परिवर्तनीयः, यदा तु सर्वाणि वाणिज्यिकप्रतिष्ठानानि, मॉलानि, दुकानानि इत्यादयः सायं ७ वादने बन्दाः भवेयुः इति।