राज्ये न प्रवर्तमानायाः ‘भवन्तर’योजनायाः माध्यमेन कृषकाणां हानिः क्षतिपूर्तिं कर्तुं आप-सर्वकारेण अपि आग्रहः कृतः।

"ये सर्वे कृषकाः स्वस्य कुक्कुटं, चन्द्रं, सूर्यपुष्पसस्यं च उक्तस्य एमएसपी इत्यस्मात् न्यूनदरेण विक्रीतवन्तः तेषां तत्क्षणमेव क्षतिपूर्तिः कर्तव्या।"

अत्र एकस्मिन् वक्तव्ये एसएडी-अध्यक्षः मुख्यमन्त्री विविधीकरणस्य नामधेयेन कृषकान् प्रलोभयति इति अपि आरोपं कृतवान् यत् मानः प्रथमं कृषकान् चन्द्रमांस, सूर्यपुष्पं च उत्पादयितुं प्रोत्साहितवान् तथा च सम्पूर्णसस्यानां क्रयणं यथानुसारं भविष्यति इति “गारण्टी” दत्ता म.एस.पी. परन्तु यदा एतेषां सस्यानां क्रयणस्य समयः आगतः तदा कृषकाः निजीक्रीडकानां दयायाः अधीनाः भूत्वा महतीं हानिम् अनुभवन्ति स्म ।

“आप-सर्वकारस्य बहुप्रचारिता विविधीकरणयोजना अपि क्षुब्धा अस्ति यतोहि मुख्यमन्त्री एतानि सस्यानि क्रेतुं प्रतिज्ञां यथा त्यक्तवान्” इति बादलः अपि अवदत्

सः शाकानां कृते एमएसपी-प्रवर्तनं कर्तुं सर्वकारेण अपि आग्रहं कृतवान्, कृषकाः व्यापारिभिः शोषिताः भवन्ति, लघुविक्रयणं कर्तुं बाध्यन्ते च इति प्रतिपादितवान्। शाककृषकाणां कृते बीमाकवरं प्रदातुं सः आह्वानं कृतवान् यतः तेषां प्रायः दुर्गतेः कारणेन महती हानिः भवति।