भूमि, आधारभूतसंरचना, परिवहनमन्त्रालयेन विज्ञप्तौ उक्तं यत्, ह्युण्डाई मोटर कम्पनी, पोर्शे कोरिया, टोयोटा मोटर कोरिया कम्पनी च समाविष्टाः पञ्च कम्पनयः ३२ भिन्नानां मॉडल् इत्यस्य १,५६,७४० यूनिट् पुनः आह्वयिष्यन्ति।

येषु समस्यासु पुनः आह्वानं प्रेरितम्, तेषु सोरेन्टो एसयूवी मॉडलस्य १,३९,४७८ यूनिट् इत्यस्य इलेक्ट्रॉनिकनियन्त्रणजलीय-एककस्य दुर्बलस्थायित्वं अन्तर्भवति इति योन्हाप्-समाचार-संस्थायाः सूचना अस्ति

अपि च, क्यू५० मॉडल् सहितं अष्टसु निसान-माडल-मध्ये ८,८०२ वाहनेषु प्रोपेलर-शाफ्ट्-निर्माणं दोषपूर्णं ज्ञातम् ।

हुण्डाई-कम्पन्योः विलासिता-ब्राण्ड् जेनेसिस्-इत्येतत् इञ्जिन-इग्निशन-कनेक्शन्-बोल्ट्-दोषकारणात् २,७८२ जीवी-७०-यूनिट्-इत्यस्य पुनः आह्वानं करिष्यति । पोर्शे कोरिया 911 कैरेरा 4 जीटीएस कैब्रिओलेट् सहितं 17 मॉडल् मध्ये 2,054 वाहनानि पुनः आह्वयिष्यति, यतः लेन-कीपिंग-कार्यं सम्बद्धस्य सुरक्षा-समस्यायाः कारणम् अस्ति

टोयोटा कोरिया पृष्ठद्वारस्य बाह्यहन्डलस्य दोषस्य कारणात् प्रियस् २डब्ल्यूडी सहितं त्रयः मॉडल् मध्ये ७३७ वाहनानि पुनः आह्वयति इति मन्त्रालयेन उक्तम्।