• CM RISE School, कल्याणपुरा, झाबुआ स्वस्थजीवनस्य समर्थनार्थं विश्वस्य सर्वोत्तमविद्यालयपुरस्कारस्य Top 10 शॉर्टलिस्ट् मध्ये नामाङ्कितः

• रायन इन्टरनेशनल स्कूल, वसंत कुंज पर्यावरण कार्यवाही कृते विश्वस्य सर्वोत्तम विद्यालयपुरस्कारस्य शीर्ष 10 शॉर्टलिस्ट् मध्ये नामाङ्कितः

• CM RISE School Vinoba, Ratlam नवाचारस्य विश्वस्य सर्वोत्तमविद्यालयपुरस्कारस्य Top 10 शॉर्टलिस्ट् मध्ये नामाङ्कितः• सामुदायिकसहकार्यस्य विश्वस्य सर्वोत्तमविद्यालयपुरस्कारस्य शीर्ष 10 शॉर्टलिस्ट् मध्ये काल्वी इन्टरनेशनल् पब्लिक स्कूल् नामाङ्कितः

• मुम्बई पब्लिक स्कूल एल. वाघजी इन्टरनेशनल् (IGCSE) स्वस्थजीवनस्य समर्थनार्थं विश्वस्य सर्वोत्तमविद्यालयपुरस्कारस्य शीर्ष १० शॉर्टलिस्ट् मध्ये नामाङ्कितः

विश्वस्य सर्वोत्तमविद्यालयपुरस्कारस्य २०२४ कृते शीर्ष १० शॉर्टलिस्ट् मध्ये पञ्च प्रेरणादायकाः भारतीयविद्यालयाः नामाङ्किताः सन्ति – यूके-देशस्य पार्श्वे वैश्विकरूपेण कस्यापि देशस्य सर्वाधिकं संख्या T4 Education इत्यनेन Accenture, American Express, Lemann Foundation इत्येतयोः सहकारेण स्थापिताः पञ्च विश्वस्य सर्वोत्तमाः विद्यालयपुरस्काराः विश्वस्य प्रतिष्ठिताः शिक्षापुरस्काराः सन्ति तथा च अस्मिन् वर्षे विजेतारः $50,000 पुरस्कारकोषं साझां करिष्यन्ति।भारतस्य झाबुआनगरस्य एकः सरकारीविद्यालयः CM RISE School, Kalyanpura, Jhabua, यः अनुसूचितजनजातीनां बालकान् दरिद्रतायाः उत्थापनार्थं स्वास्थ्यशिक्षां, पोषणभोजनं, सामुदायिकसङ्गतिं च एकीकृत्य विश्वस्य सर्वोत्तमविद्यालयस्य Top 10 शॉर्टलिस्ट् मध्ये नामाङ्कितः अस्ति स्वस्थजीवनस्य समर्थनार्थं पुरस्कारः।

भारतस्य नवीदिल्लीनगरे माध्यमिकविद्यालयपर्यन्तं स्वतन्त्रः बालवाड़ीः वसंतकुञ्जः, यः जलस्य अभावस्य प्रदूषणस्य च निवारणं जलपोनिक्स, बायोगैस् संयंत्र इत्यादीनां अभिनवपरियोजनानां माध्यमेन करोति, सः पर्यावरणस्य विश्वस्य सर्वोत्तमविद्यालयपुरस्कारस्य शीर्षदशसु शॉर्टलिस्ट् मध्ये नामाङ्कितः अस्ति नामपत्र।

CM RISE School विनोबा, रतलाम, भारतस्य रतलामनगरे माध्यमिकविद्यालयपर्यन्तं राज्यस्य बालवाड़ी, या सार्वजनिकशिक्षायां नवीनतायाः दीपः अस्ति, मूलतः औपचारिकशिक्षां आलिंगयितुं संकोचम् कुर्वतां नगरीयझुग्गी-वसति-समुदायस्य आदिवासी-बालिकानां कृते स्थापिता, तस्य नाम शीर्षस्थाने अभवत् नवीनतायाः विश्वस्य सर्वोत्तमविद्यालयपुरस्कारस्य १० शॉर्टलिस्ट्।भारतस्य तमिलनाडुराज्यस्य मदुरैनगरस्य एकः स्वतन्त्रः विद्यालयः कल्वी इन्टरनेशनल् पब्लिक स्कूलः, यः शिक्षायाः क्रीडायाः च माध्यमेन जीवनस्य परिवर्तनं करोति, वंचितपृष्ठभूमितः छात्रान् उत्कृष्टतां प्राप्तुं सशक्तं करोति, सः सामुदायिकसहकार्यस्य विश्वस्य सर्वोत्तमविद्यालयपुरस्कारस्य शीर्ष १० शॉर्टलिस्ट् मध्ये नामाङ्कितः अस्ति .

मुम्बई पब्लिक स्कूल एल. भारतस्य मुम्बईनगरस्य राज्यबालवाड़ी-प्राथमिकविद्यालयः वाघजी इन्टरनेशनल् (IGCSE) इति जंक फूड् कटयित्वा स्वछात्राणां मध्ये स्वस्थजीवनशैल्याः पोषणार्थं महत्त्वपूर्णं प्रगतिम् अकरोत्, तस्य नाम विश्वस्य सर्वोत्तमविद्यालयपुरस्कारस्य शीर्ष १० शॉर्टलिस्ट् मध्ये अभवत् स्वस्थ जीवन के समर्थन।

टी ४ शिक्षायाः विश्वस्य सर्वोत्तमविद्यालयपुरस्कारस्य च संस्थापकः विकासपोटा अवदत् यत् -“यावत् वयं वैश्विकशिक्षायाः समक्षं स्थापितानां तात्कालिकचुनौत्यस्य समाधानं न कुर्मः – कोविड्-रोगेण वर्धितानां शिक्षण-अन्तराणां मध्ये दीर्घकालीन-अल्पवित्तपोषणं यावत्, वर्धमानं शिक्षक-कल्याणं, भर्ती-निवृत्ति-संकटं च – तावत् वयं अग्रिम-पीढीं असफलाः भविष्यामः |.

“सीएम राइज स्कूल, कल्याणपुरा, झाबुआ इत्यादीनां भारतीयविद्यालयानाम् अग्रणीः; रायन अन्तर्राष्ट्रीय विद्यालय, वसंत कुञ्ज; सीएम राइज विद्यालय विनोबा, रतलाम; कालवी अन्तर्राष्ट्रीय सार्वजनिक विद्यालय; एवं मुम्बई पब्लिक स्कूल एल. वाघजी इन्टरनेशनल् (IGCSE), ये दृढसंस्कृतेः संवर्धनं कृतवन्तः, नवीनतां कर्तुं न बिभेन्ति, एतावता जनानां जीवने यत् भेदं कर्तुं शक्यते तत् दर्शयन्ति। सर्वत्र विद्यालयाः इदानीं स्वसमाधानात् शिक्षितुं शक्नुवन्ति, सर्वकाराणामपि तत् कर्तुं समयः अस्ति” इति ।

एक्सेन्चर इत्यस्य प्रबन्धनिदेशिका – ग्लोबल कॉर्पोरेट् सिटीजनशिप् जिल् हन्ट्ले इत्यस्याः कथनमस्ति यत् -“भारतस्य रायन इन्टरनेशनल् स्कूल्, वसंतकुञ्जस्य कृते अभिनन्दनम् यत् सः २०२४ तमस्य वर्षस्य पर्यावरणकार्याणां विश्वस्य सर्वोत्तमविद्यालयपुरस्काराय शीर्ष १० शॉर्टलिस्ट् विद्यालयेषु नामाङ्कितः अभवत्।भवतः महत्त्वपूर्णं कार्यं आशां जनयति यत् अद्यत्वे अस्माभिः सम्मुखीभूतानां केषाञ्चन बृहत्तमानां चुनौतीनां समाधानं प्राप्तुं शक्यते . विश्वस्य सर्वोत्तमविद्यालयपुरस्कारस्य मञ्चस्य माध्यमेन भवतः समाधानं इदानीं कक्षाभ्यः प्रशासनपर्यन्तं विश्वे अन्येषां असंख्यानाम् प्रेरणादास्यति।

“नवीनतमप्रौद्योगिकीनां अभिनवप्रथानां च प्रवेशं उपयोगं च वर्धयित्वा वैश्विकस्थायित्वचुनौत्यं निवारयितुं अग्रिमपीढीं सशक्तीकरणे T4 Education इत्यस्य उपक्रमस्य भागः इति Accenture गर्वितः अस्ति।”.

पञ्च विश्वस्य सर्वोत्तमविद्यालयपुरस्काराः - सामुदायिकसहकार्यं, पर्यावरणकार्याणि, नवीनता, प्रतिकूलतां दूरीकर्तुं, स्वस्थजीवनस्य समर्थनं च इति २०२२ तमे वर्षे कोविड्-रोगस्य पश्चात् स्थापिताः येन स्वकक्षासु जीवनं परिवर्तयन्तः स्वकक्षासु अपि दूरं परं च विद्यालयेभ्यः एकं मञ्चं प्रदातुं शक्यते भित्तिषु, सर्वत्र शिक्षासुधारार्थं सहायतार्थं स्वस्य उत्तमप्रथाः साझां कुर्वन्ति।पञ्चपुरस्कारविजेतानां चयनं कठोरमापदण्डाधारितं विशेषज्ञनिर्णायक-अकादमीद्वारा भविष्यति। तदतिरिक्तं पञ्चपुरस्कारेषु सर्वे ५० शॉर्टलिस्ट् विद्यालयाः अपि सार्वजनिकमतदानस्य भागं गृह्णन्ति, यत् अद्य उद्घाटितम्। यः विद्यालयः सर्वाधिकं सार्वजनिकमतं प्राप्नोति सः सामुदायिकचयनपुरस्कारं प्राप्स्यति तथा च T4 Education’s Best School to Work कार्यक्रमस्य सदस्यतां प्राप्स्यति यत् तेषां शिक्षककल्याणस्य समर्थने सहायकं भविष्यति तथा च शिक्षकनियुक्ति-निवृत्ति-संकटस्य समाधानं भवति |.

पञ्चसु विश्वस्य सर्वोत्तमविद्यालयपुरस्कारेषु प्रत्येकस्य शीर्ष ३ अन्तिमपक्षस्य घोषणा २०२४ तमस्य वर्षस्य सितम्बरमासे भविष्यति तदनन्तरं नवम्बरमासे विजेतारः भविष्यन्ति । प्रत्येकस्य पुरस्कारस्य विजेता कठोरमापदण्डानां आधारेण निर्णायक-अकादमीद्वारा चयनं भविष्यति यत्र शिक्षाविदः, शिक्षाविदः, गैरसरकारीसंस्थाः, सामाजिकोद्यमाः, सर्वकारः, नागरिकसमाजः, निजीक्षेत्रं च समाविष्टाः विश्वे विशिष्टाः नेतारः सन्ति पञ्चपुरस्कारविजेतृषु ५०,००० अमेरिकीडॉलर् पुरस्कारः समानरूपेण विभक्तः भविष्यति, प्रत्येकं १०,००० अमेरिकीडॉलर् पुरस्कारं प्राप्स्यति।

.