नवीदिल्ली (भारत), १८ जून : “चोरी चोरी” इत्यस्य मधुरधुनानां प्रेम्णि पतितुं सज्जाः भवन्तु, यत् सुन्दरं पंजाबी रोमान्टिकगीतं भवतः हृदयं चोरयिष्यति। Eye Media Network India इत्यनेन विमोचितः अयं मनोहरः पटलः शीघ्रमेव सनसनीभूतः अभवत्, यः स्वस्य पेप्पी बीट्, हृदयस्पर्शी गीतैः च श्रोतृणां मनः आकर्षितवान्

“चोरी चोरी” प्रेम्णः लोभस्य च सारं सुन्दरं गृह्णाति, ऊर्जावानपञ्ची-ड्रम्स्, विद्युत्प्रवाहक-गिटार्, ग्रूवी-बेस्-रेखाः च मिश्रयति । गीतं प्रेक्षकान् पादयोः उपरि स्थापयितुं, तस्य संक्रामकतालस्य अनुरूपं खातं कर्तुं च नियतम् अस्ति।

प्रतिभाशालिना जोएलस्मिथेन निर्देशितस्य सङ्गीतस्य भिडियोमध्ये प्रतीकजैनस्य पार्श्वे आश्चर्यजनकः ऋतु दुदानीस्मिथः दृश्यते, येन गीतस्य मनोहरधुनानां पूरकं दृश्यभोजनं निर्मितम् अस्ति पञ्जाबीसंस्कृतेः प्रामाणिकं आकर्षणं, जीवन्तं च संरक्षितं कृत्वा सम्पूर्णतया पञ्जाबदेशे एव अस्य भिडियोस्य शूटिंग् कृतम् ।

अस्याः कृतिस्य निर्माणविषये स्वयात्रायाः विषये निर्देशकः जोएल स्मिथः अवदत् यत्, “अतिप्रमाणतः वक्तुं शक्यते यत् एतत् गीतं मम सर्वकालिकं प्रियं आसीत् । अहं संयोगेन मूलगायकं यश वडाली इत्यनेन सह मिलित्वा गीतस्य प्रति मम प्रेम्णः विषये अवदम्। स्थले एव मया तस्य रीमिक्सं कर्तुं निश्चितम्, यशः च सहजतया तदनुमोदितवान् । सः ऑन-द-स्पर्-निर्णयः आसीत्” इति ।

“अस्य एल्बमस्य कृते मया तावत् परिश्रमः न करणीयः आसीत्, यतः एतत् स्वयमेव मार्गं प्राप्तवान् । एकदा रीमिक्सः निर्मितः जातः तदा अहं तत्क्षणमेव निर्मातारः उमाङ्ग माथुरः, जय पाण्ड्यः च मम मुख्यनटौ ऋतुः, प्रतीकजैन् च सह जहाजे स्थापिताः। यतः एतत् पञ्जाबीगीतं अस्ति, अतः वयं सम्पूर्णस्य एल्बमस्य आकर्षणं निर्वाहयितुम् पञ्जाबदेशे एव शूटिंग् कृतवन्तः” इति सः अपि अवदत् ।

लोकप्रियः प्लेबैक कलाकारः यश वडाली इत्यनेन गीतस्य स्वरं ऋणं दत्तं, सङ्गीतस्य रचना अपि कृता । गीतस्य लेखनं रमणजङ्गवालेन कृतम् अस्ति ।

“चोरी चोरी” इदानीं यूट्यूब-मध्ये सर्वेषु प्रमुखेषु सङ्गीत-प्रवाह-मञ्चेषु च उपलभ्यते । एतत् सुन्दरं पंजाबी-रोमान्टिक-गीतं मा त्यजन्तु यस्मिन् श्रोतारः “वाह” इति वदन्ति, पुनः सर्वं प्रेम्णा पतन्ति च |

https://youtu.be/r43NMQxMs3s?si=nTOooe8uUt3SQ64a

.