अमृतसर, पञ्जाबपुलिसः अत्र गोल्डन् टेम्पल् परिसरे योगं कृत्वा "धार्मिकभावनानां आहतं" इति कारणेन एकं फैशन डिजाइनरं जीवनशैलीप्रभावकं च बुकं कृतवान् अस्ति।

शिरोमणि गुरद्वारा परबन्धक समिति (एसजीपीसी) फैशन डिजाइनर अर्चना मकवाना इत्यस्य विरुद्धं शिकायतां कृत्वा एतत् प्रकरणं पंजीकृतम्।

तस्याः विरुद्धं भारतीयदण्डसंहितायां धारा २९५-ए (किमपि वर्गस्य धार्मिकभावनाः आक्रोशितुं जानी-बुझकर दुर्भावनापूर्णः अभिप्रायः) इति आरोपः कृतः इति रविवासरे पुलिसैः उक्तम्। शनिवासरे प्रकरणं पञ्जीकृतम्।

एसजीपीसी शनिवासरे अवदत् यत् स्वर्णमन्दिरे योगं कृत्वा तानि छायाचित्राणि सामाजिकमाध्यमेषु साझां कृत्वा "धार्मिकभावनानां आहतं" इति मकवानाविरुद्धं पुलिसशिकायतां दातवती।

मकवाना तु स्वकर्मणां क्षमायाचनां कृतवती आसीत्, कदापि कस्यचित् धार्मिकभावनायाः आहतं कर्तुं न इच्छति इति च अवदत् ।

शुक्रवासरे अन्तर्राष्ट्रीययोगदिवसे मकवाना स्वर्णमन्दिरं गत्वा 'परिक्रमा' (प्रदक्षिणम्) मार्गे योगं कृतवान् ।

एसजीपीसी इति शिखरगुरद्वारासंस्था अपि स्वस्य त्रयः कर्मचारिणः परिश्रमपूर्वकं कर्तव्यं न निर्वहन्ति इति कारणेन निलम्बनं कृतवन्तः आसन्।

एसजीपीसी-अध्यक्षः एच् एस धामी इत्यनेन विज्ञप्तौ उक्तं यत्, "स्वर्णमन्दिरस्य सिक्ख-आचरणस्य विरुद्धं कस्यचित् कार्यं कर्तुं न शक्यते किन्तु केचन जनाः अस्य पवित्रस्थानस्य पवित्रतायाः ऐतिहासिकमहत्त्वस्य च जानी-बुझकर अवहेलना कृत्वा आक्षेपार्हं कार्यं कुर्वन्ति" इति।

"सिक्खभावनाः, 'मर्यादा' (आचरणं) च अस्मिन् अधिनियमेन आहताः, अतः पुलिसे शिकायतां दाखिला अस्ति" इति सः अपि अवदत्।

मकवाना पश्चात् स्वस्य इन्स्टाग्राम-हन्डल-मध्ये प्रकाशितायाः कथायाः माध्यमेन स्वस्य आचरणस्य क्षमायाचनां कृतवती आसीत् ।

"मया कस्यचित् धार्मिकभावनायाः हानिः कर्तुं न अभिप्रायः किमपि पोस्ट् कृतम्। अहं अनभिज्ञः आसम् यत् गुरद्वारा साहिब-परिसरस्य योग-अभ्यासः केषाञ्चन कृते आक्षेपार्हः भवितुम् अर्हति यतः अहं केवलं तस्मै सम्मानं ददामि, कस्यचित् हानिम् अपि न कृतवान्" इति मकवाना अवदत्।

"मया यत्किमपि आहतं कृतं तदर्थं अहं निश्छलतया क्षमायाचनां करोमि, भविष्ये अधिकं मनःशीलः भविष्यामि इति प्रतिज्ञां करोमि। कृपया मम निश्छलक्षमायाचनां स्वीकुरुत" इति सा अपि अवदत्।