नेवेल्ही, काङ्ग्रेसेन सोमवासरे उक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यस्य कृते किमपि नवीनं नास्ति तथा च यथासाधारणं १८ तमे लोकसभायाः आरम्भात् पूर्वं स्वभाषणे "विपथनस्य" आश्रयं कृतवान्।

काङ्ग्रेस-महासचिवः जयराम-रमेशः अवदत् यत् पीएम-महोदयः जनानां निर्णयस्य यथार्थ-अर्थं अवगच्छति इति प्रमाणं न दर्शितवान्।

सः अवदत् यत् लोकसभानिर्वाचने व्यक्तिगतं, राजनैतिकं, नैतिकं च गूञ्जमानं पराजयं प्राप्य अजैविकः पीएमः अधुना एव संसदस्य बहिः स्वस्य सामान्यं 'देश के नाम संदेशं' दत्तवान् यतः १८ तमे लोकसभा स्वस्य कार्यकालस्य आरम्भस्य सज्जतां करोति .

"सः किमपि नवीनं न उक्तवान् तथा च यथासाधारणं विपथस्य आश्रयं कृतवान्। सः जनानां निर्णयस्य यथार्थं अर्थं अवगच्छति इति प्रमाणं न दर्शितवान्, यत् सः वाराणसीयां केवलं संकीर्णं संदिग्धं च विजयं कृतवान्" इति रमेशः एकस्मिन् पोस्ट् मध्ये अवदत् X.

"सः न संशयः भवतु : INDIA जनबन्धनः तस्य प्रतिनिमेषं उत्तरदायी भविष्यति। सः क्रूररूपेण उजागरितः तिष्ठति" इति रमेशः अपि अवदत्।

१८ तमे लोकसभायाः आरम्भात् पूर्वं स्वस्य प्रथागतभाषणे प्रधानमन्त्रिणा मोदी उक्तवान् यत् भारतस्य उत्तरदायीविपक्षस्य आवश्यकता वर्तते यतः जनाः नारां न तु पदार्थं इच्छन्ति। सः अवदत् यत् जनाः संसदे वादविवादं, परिश्रमं, न तु उपद्रवं इच्छन्ति।

मोदी इत्यनेन उक्तं यत् जनाः विपक्षतः उत्तमं पदानि अपेक्षन्ते, परन्तु एतत् एतावता निराशाजनकं जातम्, सः स्वभूमिकां निर्वहति, लोकतन्त्रस्य शिष्टाचारं च निर्वाहयिष्यति इति आशां प्रकटितवान्।

आपत्कालस्य ५० वर्षाणि जूनमासस्य २५ दिनाङ्के पतति इति अपि सः स्मरणं कृत्वा संविधानस्य परित्यक्तसमये भारतस्य लोकतन्त्रे 'कृष्णबिन्दुः' इति उक्तवान्।