अस्मिन् वर्षे आगामिनि ICC T20 विश्वकपस्य पूर्वं नवीदिल्ली [भारत], न्यूजीलैण्ड्, दक्षिण आफ्रिका च स्वजर्सी अनावरणं कृतवन्तः, यत् जूनमासात् आरभ्य वेस्ट्इण्डीज-देशे, अमेरिका-देशे च भविष्यति। कीवी-दलस्य आधिकारिकः X (पूर्वं ट्विट्टर्) हैण्डल् जर्सी o सोमवासरे अनावरणं कृतवान्, यत्र वर्णयोजना तेषां १९९० तमे दशके किट्-इत्यस्य स्मरणं करोति "२०२४ @T20WorldCup कृते दलस्य किट् श्वः NZC भण्डारे उपलभ्यते। #T20WorldCup," इति न्यूजीलैण्ड् क्रिकेट् (NZC) आधिकारिकहन्डलेन ट्वीट् कृतम्। फोटोशूट् इत्यस्मिन् जर्सी धारयन्तः खिलाडयः मार्क चैप्मैन्, जेम्स् नीशम्, ईशसोधिः, टिम साउथी च आसन् । https://twitter.com/BLACKCAPS/status/1784779492093022406/photo/ [https://twitter.com/BLACKCAPS/status/1784779492093022406/photo/1 न्यूजीलैण्ड् २०२२ तमे वर्षे पूर्ववर्ती T20 WC इत्यस्य सेमीफाइनल्-पर्यन्तं प्राप्तवान् i, यत्र ते पाकिस्तानेन सह सप्तविकेटैः पराजिताः अभवन् । तेषां सर्वोत्तमः समाप्तिः २०२१ तमे वर्षे यूएई-नगरे आयोजिते संस्करणे अन्तिमः आसीत्, यत्र ते आस्ट्रेलिया-देशेन सह पराजिताः । न्यूजीलैण्ड् अस्मिन् समये वेस्ट् इन्डीज, अफगानिस्तान पापुआ न्यूगिनी, युगाण्डा च सह समूहे ग मध्ये दृश्यते । ते जूनमासस्य ७ दिनाङ्के अफगानिस्तान-विरुद्धं प्रथमं क्रीडां करिष्यन्ति।दक्षिण-आफ्रिका-देशे अपि रविवासरे स्वस्य जर्सी-इत्यस्य अनावरणं कृतम्। जर्सी पीत i वर्णः अस्ति, तेषां राष्ट्रध्वजस्य वर्णाः अपि स्कन्धक्षेत्रे दृश्यन्ते । दक्षिण आफ्रिकादेशस्य राष्ट्रियपुष्पं, किङ्ग् प्रोटिया इति अपि अस्य आकर्षकरूपस्य शर्टस्य प्रमुखं वैशिष्ट्यम् अस्ति ।
दक्षिण आफ्रिका पूर्वस्य टी-२० डब्ल्यूसी-क्रीडायाः सेमीफाइनल्-पर्यन्तं गन्तुं न शक्तवती । The were in confliction till the very last game, परन्तु th नेदरलैण्ड्स् प्रति आश्चर्यजनकहानिः तान् प्रतियोगितायाः बहिः कृतवान् । दक्षिण आफ्रिका अस्मिन् समये बाङ्गलादेशः, श्रीलङ्का नेदरलैण्ड्, नेपाल च सह समूहे डी मध्ये अस्ति । ते श्रीलङ्काविरुद्धं प्रथमं क्रीडां जूनमासस्य ३ दिनाङ्के क्रीडन्ति।न्यूजीलैण्ड्देशेन अपि आगामिप्रतियोगितायाः कृते स्वस्य दलस्य अनावरणं कृतम्, यतः कान् विलियम्सन् पक्षस्य नेतृत्वं कर्तुं निश्चितः अस्ति। न्यूजीलैण्ड्-दलः : केन् विलियमसनः (सी), फिन् एलेन्, ट्रेण्ट् बोल्ट्, माइके ब्रेस्वेल्, मार्क चैप्मैन्, डेवोन् कॉनवे, लॉकी फर्गुसन, मैट् हेनरी, डेरी मिचेल्, जिमी नीशम, ग्लेन् फिलिप्स्, रचिन् रविन्द्रः, मिशेल् सैंटनर्, इस् सोडी, टिम साउथी। यात्रा आरक्षणम् : बेन् सियर्स।