मुम्बई, मुम्बईनगरस्य विशेषन्यायालयेन शनिवासरे १९९३ तमे वर्षे धारावाहिकविस्फोटप्रकरणे आजीवनकारावासं भोगयन्तः गुण्डः अबू सलेमस्य न्यायाधीशस्य समये निरोधकालस्य स्थाने कारावासस्य न्यूनीकरणस्य आवेदनस्य अनुमतिः दत्ता।

२००५ तमे वर्षे पुर्तगालदेशात् प्रत्यर्पणं प्राप्तवान् सलेमः मुम्बई-नगरस्य धारावाहिकविस्फोटप्रकरणे भूमिकां स्वीकृत्य २०१७ तमे वर्षे आजीवनकारावासस्य दण्डं प्राप्तवान् । सः सम्प्रति समीपस्थे नवीमुम्बईनगरस्य तालोजाकारागारे निरुद्धः अस्ति ।

जेलस्थः गुण्डः न्यायालयस्य समक्षं आवेदनपत्रं प्रस्तौति स्म यत् गिरफ्तारीदिनाङ्कात्-नवम्बर् ११, २००५ तः ७ सितम्बर् २०१७ दिनाङ्के प्रकरणस्य अन्तिमनिर्णयपर्यन्तं कारागारे व्यतीतस्य अवधिस्य कृते सेटअपं याचते स्म

आतङ्कवादीनां विघटनकारीक्रियाकलापानाम् (निवारण) अधिनियमस्य (TADA) विशेषन्यायाधीशः बी.डी.शेल्के इत्यनेन कारागारस्य अधीक्षकं मुम्बई-सीरियल-विस्फोट-प्रकरणे विवेचनकाले व्यतीतस्य अवधिस्य कृते अभियुक्तं सेट-ऑफ्-प्रदानं कर्तुं निर्देशः दत्तः।

विस्फोटप्रकरणस्य अतिरिक्तं २०१५ तमे वर्षे नगरनिर्मातृप्रदीपजैनस्य हत्यायाः कारणेन सलेमस्य आजीवनकारावासस्य दण्डः दत्तः आसीत् ।

सलेम इत्यस्य तर्कः आसीत् यत् जेल-अधिकारिभिः निर्मातृ-हत्या-प्रकरणे अण्डर-विचारारूपेण व्यतीतस्य अवधिस्य कृते प्रस्थानम् अकरोत् ।

परन्तु क्रमिकविस्फोटप्रकरणस्य कृते कोऽपि सेटऑफः न दत्तः, यत् विशेषन्यायालयस्य आदेशस्य अवमाननारूपं भवति यतः तस्मिन् विशेषतया उक्तं यत् "अस्मिन् विवेचने अभियुक्तस्य गृहीतदिनात् आरभ्य तस्य अभिरक्षणकालस्य कृते सेट् ऑफः दीयते" इति। , सलेमस्य याचना उक्तवती।

"एकस्मिन् प्रकरणे अधोविचारावधिः गण्यते, अन्यस्मिन् प्रकरणे न गण्यते इति अतीव विचित्रं अयुक्तं च, यस्य तात्पर्यं यत् निर्दिष्टस्य न्यायालयस्य आदेशस्य अनुसरणं न भवति" इति तत्र अपि उक्तम्

सलेम इत्यस्य तर्कः आसीत् यत्, उभयत्र, २०१७ तमस्य वर्षस्य सितम्बर्-मासस्य ७ दिनाङ्के निर्दिष्टेन टाडा-न्यायालयेन पारितस्य आदेशस्य अनुसारं आजीवनकारावासः समवर्तीरूपेण चालयिष्यते

तदतिरिक्तं तस्य याचनायां भारतसर्वकारस्य पुर्तगालस्य च मध्ये प्रत्यर्पणसम्झौतेः उल्लेखः कृतः, यस्य अन्तर्गतं मुख्या गारण्टी आसीत् यत् अतिरिक्ताः अपराधाः न प्रदत्ताः भविष्यन्ति।

"इदमपि स्पष्टम् आसीत् यत् यदि आवेदकः तेषु अपराधेषु दोषी भवति यस्मिन् सः प्रत्यर्पणं करोति तर्हि तस्मै २५ वर्षाणाम् अधिकं समयः न दीयते। अपि च, सः पुर्तगाली-कानूनानुसारं क्षमाया: क्षमाया: च योग्यः भविष्यति" इति सलेमस्य याचनायां अजोडत्।

अभियोजनपक्षः जेलप्राधिकारिणः च दोषीकृतस्य गुण्डस्य दावान् अङ्गीकृत्य प्रस्तुतवन्तः यत् न्यायालयस्य आदेशानुसारं विवेचनकाले हिरासतस्य अवधिपर्यन्तं आवेदकं /दोषी प्रति प्रस्थानम् अनुमोदितम्।

सलेमस्य अधिवक्तुः तर्कात् इदं ज्ञातं यत् सः निर्माता प्रकरणे सेट-ऑफ-कालस्य गणनां न विवादयति , अपितु विस्फोट-प्रकरणे गणनां चुनौतीं ददाति इति न्यायालयेन अवलोकितम्।

न्यायालयेन कृतेषु प्रश्नेषु अभियुक्तः जेल-अधिकारिणां प्रतिवेदनं प्रस्तौति यत्र सेट्-ऑफ-कालस्य गणना ११.११.२००५ तः ०६.०९.२०१७ पर्यन्तं भवति, यत् ११ वर्षाणि ०९ मासाः २६ दिवसाः च भवति

"किन्तु पूर्वं कारागारः न्यायालयेन पारितस्य आदेशस्य दृष्ट्या उक्तस्य सेट्-ऑफ-कालस्य गणनां कर्तुं सज्जः नासीत्। अधुना निष्कर्षः कृतः यत् आवेदकस्य जेल-अधिकारिणः च मध्ये सेट्-कालस्य गणनायाः विषये कोऽपि विवादः विवादः वा नास्ति off" इति न्यायालयः अवदत्।