नोकिया तथा गतिशक्ति विश्वविद्यालयः वायु, स्थल-समुद्र-परिवहन-उपयोग-प्रकरणानाम्, मानक-विकासस्य, स्मार्ट-कारखाना/स्वचालनस्य, एआइ/जेनएआई-प्रयोगशालानां च लक्ष्यं कृत्वा 5G/6G-सञ्चारस्य शोध-अवकाशानां विषये मिलित्वा कार्यं करिष्यन्ति |.

रेलवे, संचार, सूचनाप्रौद्योगिकी च केन्द्रीयमन्त्री अश्विनी वैष्णवः विज्ञप्तौ उक्तवान् यत्, "एतत् समझौतापत्रं विश्वविद्यालयस्य उद्योग-सञ्चालित-दृष्टिकोणं अधिकं सुदृढं करोति यत् सः विक्षित-भारतस्य कृते उद्योग-हितधारकैः सह सक्रियरूपेण सहकार्यं करोति।

सहकार्यस्य विशेषतया परिवहनस्य रसदक्षेत्रस्य, फाइबर-संवेदनस्य एआइ-इत्यस्य च, ऑप्टिकल्-जाल-योजनायाः च विकासक-पोर्टल्-सहितं डिजिटल-युग्मज-सहितं नोकिया-जालस्य कोड-मञ्चस्य लाभं ग्रहीतुं केन्द्रितम् अस्ति

विकासकपोर्टलेन सह संजालरूपेण कोडरूपेण मञ्चः नूतनव्यापारप्रतिमानानाम् चालनार्थं नोकिया-संस्थायाः सामरिकं केन्द्रीकरणं प्रतिबिम्बयति तथा च संजालाः नवीनतायाः, स्थायित्वस्य, उत्पादकतायाश्च दृष्ट्या प्रदातुं शक्नुवन्ति इति क्षमताम् अनलॉक् करोति

गतिशक्तिविश्वविद्यालयस्य कुलपतिः प्रो मनोजचौधरी अवदत् यत् नोकिया-सङ्गठनेन परिवहन-रसद-क्षेत्रे प्रौद्योगिकी-सक्षम-प्रगतेः गतिः अधिका भविष्यति तथा च दूरसञ्चार-क्षेत्रे उन्नतिः भविष्यति।

नोकिया-भारतीयशोधसमुदाययोः मध्ये अद्यतनसाझेदारीश्रृङ्खलायां जीएसवी-सहकार्यं नवीनतमम् अस्ति । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे नोकिया-संस्थायाः बेङ्गलूरु-नगरे स्वस्य वैश्विक-अनुसन्धान-विकास-केन्द्रे ६जी-प्रयोगशाला स्थापिता ।