नोएडा, आगामिनां उत्सवानां बकरीद-ज्येष्ठगंगादशहरा-देशयोः दृष्ट्या रविवासरात् बुधवासरपर्यन्तं सम्पूर्णे नोएडा-ग्रेटर-नोएडा-देशे सीआरपीसी-धारा १४४-अन्तर्गतं प्रतिबन्धाः प्रवर्तयिष्यन्ते इति पुलिसेन उक्तम्।

उत्सवकाले शान्तिं सौहार्दं च स्थापयितुं निषेधात्मकादेशाः प्रवर्तन्ते इति ते शनिवासरे अवदन्।

रविवासरे गंगादशहरा आचर्यते, रविवासरे सोमवासरे च बकरीदः आचर्यते।

सार्वजनिकस्थानेषु सार्वजनिकप्रार्थना, पूजा, शोभायात्रा इत्यादयः धार्मिककार्यक्रमाः पूर्णतया निषिद्धाः सन्ति, यावत् विशेषानुमतिः न प्राप्यते इति पुलिस-आदेशस्य अनुसारम्।

अतिरिक्त-डीसीपी (कानून-व्यवस्था) हिर्देशकथेरिया अवदत् यत्, "असामाजिकतत्त्वैः जनव्यवस्थायाः सम्भाव्यं खतरान् दृष्ट्वा एतादृशाः व्यक्तिः शान्तिं बाधितुं शक्नोति इति न निराकर्तुं शक्यते।"

"अतिरिक्तं समये समये सर्वकारेण, विभिन्नैः आयोगैः, परिषदैः इत्यादिभिः विविधाः परीक्षाः, विरोधकार्यक्रमाः च आयोजिताः भवन्ति तथा च तेषां नियततिथिभ्यः किञ्चित् पूर्वं प्रायः सूचितं भवति" इति कथेरिया अवदत्, तेषां सुचारुतां सुनिश्चित्य समुचिताः उपायाः अत्यावश्यकाः इति च अवदत् निर्वहणम्‌।

एकस्मिन् आदेशे अधिकारी अन्येषु प्रदर्शनकारिषु विभिन्नपक्षकार्यकर्तृणां, कृषकसङ्गठनानां च विरोधान् उद्धृत्य शान्तिं बाधितुं शक्नुवन्ति इति उक्तवान् तथा च "प्रतिकूलवातावरणं निर्मातुं शक्नुवन्ति इति कार्येषु किमपि दुष्टतत्त्वं निवारयितुं" आवश्यकम् इति उक्तवान्

स्थितिः गम्भीरतां तात्कालिकतां च विचार्य, अन्यस्य पक्षस्य कृते सुनवायीप्रदानार्थं समयस्य अभावं च विचार्य, एकपक्षीयरूपेण आदेशः निर्गतः इति अधिकारी अजोडत्, आपराधिकप्रक्रियासंहिता (सीआरपीसी) धारा १४४ इत्यस्य प्रवर्तनस्य निर्देशं दत्त्वा १६ जूनतः १९.

आदेशस्य अन्तर्गतं प्रमुखप्रतिबन्धेषु जनानां बृहत् अवैधसमागमस्य जाँचः, सर्वकारीयकार्यालयानाम् एककि.मी.त्रिज्यायाः ड्रोन्-यानानां अनधिकृतप्रयोगः, अनुमतसीमायाः परं लाउडस्पीकरस्य, ध्वनिप्रवर्धकयन्त्राणां च उपयोगः, विशेषतः रात्रौ १० वादनतः प्रातः ६ वादनपर्यन्तं च अन्तर्भवति

विवादितस्थलेषु प्रथागताः न क्रियाकलापाः अपि प्रतिबन्धिताः इति पुलिस-आदेशस्य अनुसारम्।

इष्टकानां, पाषाणानां, सोडापुटस्य, ज्वलनशीलपदार्थानाम्, विस्फोटकसामग्रीणां वा मुक्तक्षेत्रेषु वा छतेषु वा सञ्चयः निषिद्धः इति तत्र उक्तम्।

आदेशस्य उल्लङ्घनं वा तस्य कोऽपि भागः भारतीयदण्डसंहितायां धारा १८८ अन्तर्गतं दण्डनीयः भविष्यति इति पुलिसेन चेतावनी दत्ता।

"एषः आदेशः सम्पूर्णे गौतमबुद्धनगरायुक्ते १६ जूनतः १९ जूनपर्यन्तं प्रभावी भविष्यति। अस्मिन् काले उत्तरप्रदेशसर्वकारेण अन्ये आदेशाः स्वयमेव अस्य निषेधादेशस्य प्रासंगिकबिन्दवः परिवर्तयिष्यन्ति" इति कथेरिया आदेशे उक्तवती।