नोएडा, गौतमबुद्धनगरमण्डलस्य न्यायालयेन नाबालिगस्य बालिकायाः ​​बलात्कारस्य कारणेन १० वर्षाणां कठोरकारावासस्य, विवाहाय बाध्यतां कर्तुं अभिप्रायेन अपहरणस्य पञ्चवर्षस्य च कठोरकारावासस्य दण्डः दत्तः।

विशेषपोक्सो न्यायालयस्य न्यायाधीशस्य (प्रथमस्य) विकासनगरस्य आदेशानुसारं द्वयोः दण्डयोः युगपत् प्रचलनं भविष्यति, यः दोषी इत्यस्य उपरि ५५,००० रूप्यकाणां दण्डस्य अपि थप्पड़ं मारितवान्।

ग्रेटर नोएडा-निवासी मोहितस्य विरुद्धं २०१७ तमस्य वर्षस्य एप्रिल-मासे १६ वर्षीयायाः बालिकायाः ​​अपहरणं कृत्वा तस्याः बलात्कारस्य आरोपः आसीत् ।तस्मिन् समये दनकौर-पुलिस-स्थाने अस्य प्रकरणस्य सन्दर्भे धारा ३६३, ३६६, ३७६ च अन्तर्गतं प्राथमिकी रजिस्ट्रीकृता आसीत् भारतीय दण्ड संहिता (IPC) तथा POCSO अधिनियम के प्रावधान।

अभियुक्तः पीडितः च एकस्मिन् ग्रामस्य एव ।

रक्षावकीलः नरेशचन्दगुप्तः यत्र अभियुक्तस्य न्यूनतमदण्डस्य प्रार्थनां कृतवान्, सः स्वस्य निर्धनपरिवारस्य एकमात्रः अर्जनशीलः सदस्यः अस्ति, तस्य आपराधिकपूर्ववृत्तिः नास्ति, तत्र विशेषलोकअभियोजकः जयप्रकाश भाटीः तर्कयति यत् एतत् "अतिशयम्" इति कारणतः नम्रतां अधिकतमं च दण्डं न दातव्यम् इति गम्भीरः अपराधः" नाबालिगस्य विरुद्धं ।

"अभियोजकपक्षेण उत्पादितानां प्रमाणानां सम्यक् समीक्षात्मकपरीक्षा, प्रशंसा च अस्य न्यायालयस्य निष्कर्षं प्राप्नोति यत् उत्पादितसाक्ष्यं एतत् सिद्धयितुं पर्याप्तं यत् अभियुक्तः मोहितः २०१७ तमस्य वर्षस्य एप्रिल-मासस्य ३ दिनाङ्के प्रातः ११.३० वादने नाबालिग-पीडितायाः अपहरणं कृतवान् यत् सा विवाहं वा अवैधं वा कर्तुं बाध्यं करोति यौनसम्बन्धं कृतवान् तथा च तस्याः उपरि बलात्कारस्य अपराधं, भेदकयौन-अत्याचारस्य च अपराधं कृतवान्” इति न्यायाधीशः नगरः शुक्रवासरे पारित-आदेशे अवदत्।

"निष्कर्षेण अभियुक्ताः अपराधाः अर्थात् धारा ३६६, ३७६ आईपीसी तथा धारा ४ पोक्सो अधिनियमः अभियुक्तमोहितस्य विरुद्धं उचितसंशयात् परं सिद्धाः सन्ति। अतः अभियुक्तः मोहितः एतेषु अपराधेषु दोषी भवितुं उत्तरदायी अस्ति। यथावत् धारा ३६३ इत्यस्य अन्तर्गतं आरोपितअपराधस्य विषये चिन्तितम् अस्ति आईपीसी, यतः एषः अपराधः धारा ३६६ आईपीसी इत्यस्य अन्तर्गतं अन्येषु आरोपितेषु अपराधेषु समावेशी अस्ति, अतः अभियुक्तः धारा ३६३ आईपीसी इत्यस्य अन्तर्गतं अपराधे निर्दोषः भवितुम् अर्हति" इति सः अजोडत्।

तदनुसारं न्यायाधीशः आदेशं दत्तवान् यत् दोषी 10 वर्षाणां कठोरकारावासस्य, पोक्सो-अधिनियमस्य धारा 4 इत्यस्य अन्तर्गतं अपराधे आरोपितस्य 50,000 रुप्यकाणां दण्डस्य च दण्डं प्राप्नुयात् तथा च दण्डस्य भुक्तिं न कृत्वा षड् वर्षाणां अतिरिक्तं सरलं कारावासं प्राप्नुयात् मासाः ।

अपराधिनः आईपीसी-धारा ३६६ इत्यस्य अन्तर्गतं अपराधे पञ्चवर्षस्य कठोरकारावासस्य, ५,००० रुप्यकदण्डस्य च दण्डः अपि दत्तः, दण्डस्य भुक्तिं न कृत्वा सः मासत्रयस्य अतिरिक्तं सरलकारावासं प्राप्स्यति इति न्यायाधीशः नगरः अवदत्।

"दोषी विवेचनकाले कारागारे पूर्वमेव व्यतीतवान् अवधिः तस्मै प्रदत्ते मूलदण्डे समायोजितः भविष्यति। मूलदण्डद्वयं युगपत् प्रचलति" इति न्यायाधीशः आदेशं दत्तवान्।

"सीआरपीसी.-धारा ३५७ प्रावधानस्य अन्तर्गतं दोषिणः उपरि आरोपितस्य दण्डस्य ८५ प्रतिशतं पीडितेः पुनर्वासव्ययस्य पूर्तये पीडितस्य पुनर्वासस्य व्ययस्य कृते दातव्यम्" इति सः अजोडत्।

प्रकरणस्य सुनवायीकाले न्यायालयेन पीडितायाः आयुः विषये अपि विसंगतिः ज्ञाता, तस्याः पिता घटनासमये सा १३ वर्षीयः इति दावान् अकरोत्, तस्याः शैक्षिकप्रमाणपत्रेषु, मेडिको लीगल रिपोर्ट् च तस्याः १६ वर्षीयः इति ज्ञातम् वृद्धः।

परन्तु न्यायालयेन अवलोकितं यत् उभयथापि पीडिता तस्याः विरुद्धं अपराधस्य समये नाबालिगः आसीत् ।