नोएडा- प्रचलितस्य तापतरङ्गस्य तत्सम्बद्धानां अग्निदुर्घटनानां च दृष्ट्या गौतमबुद्धनगरमण्डले शनिवासरे पुलिसैः अधिकारिभ्यः आवश्यकमार्गदर्शिकाः जारीकृताः, यत्र महत्त्वपूर्णसुविधासु परिचालनसाधनप्रबन्धने बलं दत्तम्।

शुक्रवासरे आयोजिते विडियो सम्मेलने अतिरिक्तमुख्यसचिवस्य (गृह), पुलिसमहानिदेशकस्य (यूपी) तथा अग्निसेवा-आपातकालीनसेवा-महानिदेशकस्य (यूपी) निर्देशानां अनुपालनेन एषा सल्लाहकारः अभवत्।

पुलिसपरामर्शपत्रानुसारं विद्यालयेषु, महाविद्यालयेषु, अस्पतालेषु, आईसीयूषु अन्येषु च महत्त्वपूर्णप्रतिष्ठानेषु परिचालनविधाने स्टैण्डबाई-उपकरणं भवितुमर्हति तथा च अतितापस्य सम्भाव्य-अग्नि-खतराणां च निवारणाय वैकल्पिकरूपेण उपयोगः करणीयः |.

अपशिष्टस्य सम्यक् प्रबन्धनस्य महत्त्वं अपि प्रकाशितम् ।

तत्र उक्तं यत्, “समाजैः प्रतिष्ठानैः च सावधानता करणीयम्, अपशिष्टस्य दहनं च परिहरितव्यम्, यतः एतेन बृहत्प्रमाणेन अग्निः भवितुं शक्नोति, येन चोटस्य, सम्पत्तिक्षतिस्य च जोखिमः महत्त्वपूर्णतया वर्धते ।,

"दुर्घटनानां निवारणाय अग्नि-विद्युत्-लेखापरीक्षा महत्त्वपूर्णा अस्ति। गेमिंग-क्षेत्रेषु, प्रमुखेषु वाणिज्यिक-प्रतिष्ठानेषु, होटलेषु, चिकित्सालयेषु च व्यापक-अग्नि-विद्युत्-लेखापरीक्षाः करणीयाः। अस्मिन् शॉर्ट-सर्किट्-निवारणं, पुरातनं, दोषपूर्णं तारं च प्रतिस्थापयितुं च समाविष्टम् अस्ति। "विद्युत्-तारस्य, भार-क्षमतायाः च निरीक्षणं समावेशितम् अस्ति ." इति योजितम् ।

वातानुकूलनस्य उपयोगः सल्लाहकारस्य अन्यः प्रमुखः क्षेत्रः आसीत्, यत् "एसी विस्फोटस्य" कारणेन नोएडानगरे अग्निप्रकोपस्य अनेकघटनानां अनन्तरं भवति

तत्र उक्तं यत्, “वातानुकूलकस्य निरन्तरं संचालनं न कर्तव्यम्।तस्याः स्थाने नियमितरूपेण निष्क्रियं कृत्वा नियमितरूपेण सेवा करणीयम्, येन अतितापस्य, तदनन्तरं अग्निप्रकोपस्य च जोखिमः न भवेत्।

अग्निनिवारणे जनजागरण-अभियानानां महत्त्वपूर्णा भूमिका भवति इति सल्लाहकारपत्रे उक्तम् अस्ति । तया अधिकारिभ्यः निर्देशः दत्तः यत् ते सामाजिकमाध्यमेषु अग्निसुरक्षाजागरूकता-अभियानानि चालयन्तु, पेट्रोलियम-उत्पादानाम्, गैस-सिलिण्डर-फेन-प्लास्टिक-आदि-ज्वलनीय-सामग्रीणां कारणेन उत्पद्यमानस्य अग्नि-निवारणस्य विषये शैक्षिक-वीडियो-निर्माणं कुर्वन्तु।

तत्र उक्तं यत्, “अग्निशामकसाधनानाम् कार्यक्षमतायाः स्थितिः सुनिश्चिता कर्तुं महत्त्वपूर्णम् अस्ति । अस्पतालेषु, उच्चस्तरीयभवनेषु, महत्त्वपूर्णप्रतिष्ठानेषु च सर्वे अग्निशामकसाधनाः पूर्णतया कार्यरताः भवेयुः।प्रभावी अग्निनिवारणाय जलसंसाधनानाम् पहिचानं, परिपालनं च अत्यावश्यकम्। अग्निशामकविभागैः पर्याप्तजलसंसाधनानाम् अभिज्ञानं कृत्वा तेषां प्रवेशः सुनिश्चितः करणीयः इति सल्लाहकारः अवदत्।

तत्र उक्तं यत् अग्निशामकस्य अद्यतनसूचीं स्थापयितुं महत्त्वपूर्णं भवति तथा च प्रत्येकस्य अधिकारीणां कर्मचारिणां च एषा सूची भवितुमर्हति, तथा च यत्किमपि अप्रचालितं जलकुण्डं तत्क्षणमेव कार्यान्वितं कर्तव्यम्।

सल्लाहकारः वरिष्ठाधिकारिभ्यः निर्देशं दत्तवान् यत् ते महत्त्वपूर्णानां अग्निसंवेदनशीलानाञ्च प्रतिष्ठानानां स्वामिनः प्रबन्धकाः च अग्निसुरक्षाविषये शिक्षयन्तु, एतेषां व्यक्तिनां आपत्कालेषु पुलिस-अग्निशामकसेवानां भूमिकायाः ​​विषये अवगताः भवेयुः इति बोधयन्। भवितुमर्हति।

“अग्निशामकस्थलेषु जनसमूहनियन्त्रणम् अन्यः महत्त्वपूर्णः पक्षः अस्ति” इति तत्र उक्तम्।स्थानीयपुलिसः तत्क्षणमेव जनसमूहस्य समागमं निवारयितुं प्रबन्धं कुर्यात् तथा च अग्निनिविदानां एम्बुलेन्सानाम् च स्पष्टप्रवेशं सुनिश्चितं कर्तव्यम्।

"अग्निनिविदानां कृते प्रतिक्रियासमयस्य नियमितसमीक्षा, सुधारः च अत्यावश्यकः। अयं अभ्यासः यूपी-११२ वाहनप्रतिक्रियासमयस्य समानं प्रोटोकॉलं अनुसरणं कर्तव्यः" इति तत्र उक्तम्।

अग्निस्य सूचनायां तत्कालं कार्यवाही महत्त्वपूर्णा भवति। सल्लाहकारस्य अनुसारं वरिष्ठाधिकारिणः प्राथमिकताम् अददात्, विना विलम्बं च अग्निशामककार्यक्रमं आरभणीयम्।संभाव्य अग्निप्रकोपं परिहरितुं वाहनानां अतितापं निवारयितुं महत्त्वपूर्णम् इति उक्तं, निरन्तरं वाहनसञ्चालनस्य विरुद्धं सल्लाहं दत्त्वा नियमितरूपेण मीटरपरीक्षायाः अनुशंसा कृत्वा वाहनानां शीतलं भवितुं अनुमतिं दत्तवती छाया इति । अस्ति।

प्रज्वलितसिगरेट् अथवा 'बीडी'-इत्येतत् अग्निस्य प्रमुखं जोखिमं जनयति इति कारणेन लापरवाहीपूर्वकं क्षिप्तुं अपि पुलिसैः चेतावनी दत्ता, एतादृशानां खतराणां निवारणाय कठोरसतर्कतायाः आह्वानं कृतम्।