काठमाण्डू, नेपालस्य दिग्गजः शिखरसम्मेलनकर्ता कामी रीता शेर्पा बुधवासरे ३० तमे वारं माउण्ट् एवरेस्ट् स्केल कृत्वा इतिहासं रचितवान्, तस्य स्वस्य अभिलेखं भङ्गं कृतवान् यत् सः १ दिवसपूर्वं विश्वस्य सर्वोच्चशिखरस्य सर्वाधिकं आरोहणस्य कृते कृतवान्

५४ वर्षीयः पौराणिकः पर्वतारोही स्थानीयसमये ७:४९ वादने ८,८४९ मीटर् व्यासस्य शिखरं प्राप्तवान् इति १ पीक्स् एक्सपेडिएशन उच्च-उच्चता-क्रीडा-कम्पनीयाः मुख्यकार्यकारी अधिकारी ताशी लकपा शेर्पा इत्यस्य कथनमस्ति

कामी केवलं १० दिवसपूर्वं २९ तमे वारं शिखरं प्राप्तवान् ।

ताशीलक्पा इत्यस्य उद्धृत्य द हिमालयन टाइम् इति वृत्तपत्रे उक्तं यत् सः मे १२ दिनाङ्के एवरेस्ट्-नगरं २९ तमे वारं स्केल कृतवान् ।

१४ शिखर-अभियानस्य सप्त-शिखर-यात्रायाः च वरिष्ठः पर्वतमार्गदर्शिका कामी १९९४ तमे वर्षे मे-मासे प्रथमवारं एवरेस्ट्-पर्वतः आरोहत् इति प्रतिवेदने उक्तम्

सः १९७० तमे वर्षे जनवरीमासे १७ दिनाङ्के जन्म प्राप्नोत्, तस्य पर्वतारोहणयात्रा १९९ तमे वर्षे आरब्धा यदा सः सहायकदण्डरूपेण सर्वोच्चशिखरपर्यन्तं अभियाने सम्मिलितः

कामी अल्पवयसा एव आरोहणस्य गहनं अनुरागं विकसितवान्, दशकद्वयाधिकं यावत् स्कैलिन् पर्वतः अस्ति इति ताशी लकपा अवदत्।

एवरेस्ट्-पर्वतस्य अतिरिक्तं के२-पर्वतः, चो ओयु-पर्वतः, ल्होत्से-पर्वतः, मनस्लु-पर्वतः च जित्वा अस्ति ।

गतवर्षे सः सफलतया माउण्ट् एवरेस्ट्-पर्वतः २७ तमे २८ तमे च वारस्य कृते एव ऋतौ एव स्केल कृतवान् ।

तस्य निकटतमः प्रतिद्वन्द्वी सोलुखुम्बुनगरस्य ४६ वर्षीयः पसन्ददावा शेर्पा अपि गतवर्षे एवरेस्ट्-नगरस्य २७तमं शिखरं सम्पन्नवान् ।

कुलम् अस्मिन् ऋतौ ४१ अभियानेभ्यः ४१४ पर्वतारोहिणः एवरेस्ट्-पर्वत-पर्वत-पर्वतस्य अनुमतिं प्राप्तवन्तः ।

२०२३ तमस्य वर्षस्य आधिकारिकदत्तांशैः ज्ञातं यत् १९५३ तमे वर्षे हिलारी-नोर्गे-शिखरस्य अनन्तरं ७,००० पर्वतारोहिणः सफलतया एवरेस्ट्-पर्वतः स्केल कृतवन्तः यदा ३०० तः अधिकाः प्राणान् त्यक्तवन्तः