भारतस्य काठमाण्डौ सोमवासरे विद्यालयभवनस्य शिलान्यासः i नेपालस्य संखुवासभाजिल्हे।

श्री दिडिंग बेसिक स्कूल भवन निर्माण हेतु शिचिल ग्रामीण नगरपालिका अध्यक्ष पासंग नूरबु शेर्पा तथा भारत काठमाण्डू के दूतावास के प्रथम सचिव अविनाश कुमार सिंह द्वारा शिलान्यास किया गया।

संखुवासभ जिल्ला चिचिला ग्रामीण नगरपालिका-३ मे विद्यालय निर्माणा भविष्यति।

‘नेपाल-भारत-विकाससहकार’-अन्तर्गतं भारतसर्वकारस्य ४०.२९ मिलियनरूप्यकाणां वित्तीयसहाय्येन एषा परियोजना निर्मिता अस्ति ।

अनुदानधनस्य उपयोगः अस्य विद्यालयस्य कृते अन्यसुविधाभिः सह द्विस्तरीयशैक्षणिकप्रशासनिकखण्डस्य निर्माणार्थं भविष्यति।

अध्यक्षः, चिचिला ग्रामीणनगरपालिकायाः ​​स्वभाषणे प्राथमिकताक्षेत्रेषु नेपालजनानाम् उत्थानार्थं भारतसर्वकारस्य निरन्तरविकासात्मकसमर्थनस्य प्रशंसाम् अकरोत्।

नवीनं विद्यालयभवनं चिचिला ग्रामीणनगरपालिका संखुवासभायां श्री दिडिंग् बेसिक स्कूलस्य छात्राणां कृते उत्तमशिक्षासुविधां प्रदातुं उपयोगी भविष्यति तथा च शिक्षणस्य उन्नतवातावरणं सृजति तथा च अस्मिन् क्षेत्रे शिक्षायाः विकासे योगदानं दास्यति।

२००३ तमे वर्षात् भारतसर्वकारेण नेपाले विभिन्नक्षेत्रेषु ५५० तः अधिकानि उच्चप्रभावसामुदायिकविकासपरियोजनानि स्वीकृत्य ४८८ परियोजनानि सम्पन्नानि सन्ति