सर्वबालिकाविद्यालयेषु छात्राः सहशिक्षणविद्यालयेषु बालिकानां अपेक्षया परीक्षायां किञ्चित् उत्तमं प्रदर्शनं कुर्वन्ति इति यूनाइटेड् किङ्ग्डम्-देशस्य विक्टोरिया-नगरस्य नूतन-संशोधनेन ज्ञातम्।

एतत् पूर्वाध्ययनस्य विपरीतम् अस्ति यत् सूचयति यत् छात्रः एकलिंगीयविद्यालयेषु वा सहशिक्षणविद्यालयेषु वा गच्छति इति महत्त्वं नास्ति।

अध्ययनं किम् ?

एतत् शोधं FFT Education Datalab इत्यनेन कृतम् । शिक्षानीतिसांख्यिकीयविशेषज्ञः स्वतन्त्रः शोधदलः अस्ति ।

यूनाइटेड् किङ्ग्डम्-देशस्य राष्ट्रिय-छात्र-दत्तांशकोशस्य उपयोगेन अध्ययनेन ३,२०० तः अधिकेषु विद्यालयेषु अध्ययनं कुर्वन्तः ५८०,००० तः अधिकाः छात्राः अवलोकिताः ।सर्व-विद्यालयाः सर्वकार-वित्तपोषिताः (ऑस्ट्रेलिया-देशस्य शब्दावलीयां "सार्वजनिक-विद्यालयाः" अपि) आसन्, एकलिंगीयाः वा सह-शैक्षिकाः वा आसन्

११ वर्षस्य अन्ते छात्राणां परीक्षापरिणामानां परीक्षणं कृतम् अस्ति तथा च अध्ययनेन विद्यालयानां छात्राणां च लक्षणानाम् अन्तरं नियन्त्रितम्, यथा सामाजिक-आर्थिक-हानिः अथवा द्वितीयभाषारूपेण आङ्ग्लभाषां शिक्षमाणानां छात्राणां उच्चस्तरः।



संशोधने किं प्राप्तम् ?

शोधकार्य्ये ज्ञातं यत् सर्वबालिकविद्यालयेषु गच्छतां बालिकानां सहशिक्षणविद्यालयेषु सहपाठिनां तुलने परीक्षापरिणामेषु किञ्चित् सुधारः अभवत्

एतत् तादृशहानिकारकाणां गणनायै तेषां परिणामान् समायोजयित्वा भवति ।

अन्तरं लघु अस्ति – प्रत्येकस्य छात्रस्य कृते प्रायः एकमासस्य प्रगतिः।किन्तु अहं ध्यानं अर्हति।

तथापि बालकविद्यालयानाम् कृते एकशिक्षा-सहशिक्षणविद्यालययोः परिणामेषु कोऽपि अन्तरः नासीत् ।

किमर्थं महत्त्वपूर्णम् ?

यद्यपि यूके-अध्ययनस्य सहकर्मी-समीक्षितः नासीत् तथापि एतत् निष्कर्षं महत्त्वपूर्णं यतोहि अहं अन्येषां हाले बृहत्-परिमाणस्य शोधस्य विरोधं करोमि, येषु एकलिंग-विद्यालय-शिक्षणस्य कृते सांख्यिकीयदृष्ट्या महत्त्वपूर्णः शैक्षिकलाभः नास्ति |.

यथा, २०२२ तमे वर्षे आयरिश-छात्राणां विश्लेषणेन सह-शैक्षिक-एकलिंग-विद्यालययोः मध्ये कोऽपि महत्त्वपूर्णः प्रदर्शन-अन्तरः न ज्ञातः ।

२०१४ तमे वर्षे २१ देशेषु मेटा-विश्लेषणेन (बहु-अध्ययनस्य अवलोकनं) एकलिंग-विद्यालयस्य लाभस्य उच्चगुणवत्तायुक्तं प्रमाणं न प्राप्तम् ।

ऑस्ट्रेलियादेशस्य विषये किम् ?

इदं नूतनं शोधं ऑस्ट्रेलियादेशे अन्तिमेषु मासेषु एकलिंगविद्यालयशिक्षणविषये नवीनविमर्शं वर्धयति।एतत् केचन प्रतिष्ठिताः बालकविद्यालयाः सहशिक्षणं प्रति गमनस्य घोषणां कृतवन्तः (तथा च केचन पूर्वविद्यार्थिनः परिवर्तनस्य विषये दुष्टं रोदनं कृतवन्तः)। सर्वबालक-सहशिक्षणविद्यालययोः पुरुषछात्राणां लिंगवादस्य, स्त्रीविरोधिनां च अनेकानाम् उदाहरणानां अनुसरणं करोति ।

ऑस्ट्रेलियादेशस्य शोधस्य विशालः निकायः अपि बालकानां महिलाशिक्षकाणां सहपाठिनां च प्रति विषाक्तव्यवहारस्य परीक्षणं कुर्वन् अस्ति ।

अतः यूके-संशोधनेन एकलिंगीयविद्यालयेषु बालिकाः उत्तमं प्रदर्शनं कुर्वन्ति इति धारणाम् अधिकं सुदृढं कर्तुं शक्नोति।

अस्याः संज्ञायाः दीर्घः इतिहासः अस्ति । १८०० तमे दशके आङ्ग्लशिक्षिका फ्रांसिस् बस् इत्यादिभिः अग्रणीभिः मुख्याध्यापिकाभिः अनेके बालिकानां विद्यालयाः स्थापिताः, ये बालिकानां शिक्षायाः समानाधिकारे विश्वासं कुर्वन्ति स्म तथा च बालिकानां विद्यालयाः एव तत् प्रदातुं सर्वोत्तमस्थानानि इति विश्वासं कुर्वन्ति स्म ।बालिकानां विद्यालयाः अद्यत्वे एकां प्रतिबिम्बं निर्वाहयन्ति नारीवादी प्रगतिवादः, "बालिकाः किमपि प्राप्तुं शक्नुवन्ति" इति विचारस्य प्रचारः ।

एषा धारणा केनचित् शोधसाक्ष्येण समर्थिता अस्ति यत् एकविद्यालयविद्यालयेषु बालिकाः STEM इत्यादिषु पारम्परिकरूपेण पुरुषप्रधानविषयेषु आत्मविश्वासं अनुभवितुं अधिकं सम्भावनाः सन्ति।



किं कर्तव्यम् ?

ब्रिटेनदेशात् अयं अध्ययनः अनेके प्रश्नान् उत्थापयति। किं बालिकाः स्वयमेव श्रेष्ठाः सन्ति ? एकलिंगशिक्षायाः केचन पक्षाः सन्ति वा ये सह-वातावरणेषु कार्यान्वितुं शक्यन्ते? सहशिक्षणविद्यालयसहिताः सर्वे विद्यालयाः बालिकानां कृते पसन्दस्य विद्यालयाः सन्ति इति वयं कथं सुनिश्चितं कुर्मः?

अद्यत्वे एकलिङ्गविद्यालयेषु तेषां धारणाम् अनुभवान् च अधिकतया अवगन्तुं परिवारैः सह शोधं कृत्वा एतेषां प्रश्नानाम् अग्रे अन्वेषणं कर्तुं शक्नुमः। सकारात्मकलैङ्गिकसंस्कृतीनां निर्माणार्थं प्रारब्धानां RespectFu Relationships इत्यादीनां कार्यक्रमानां प्रभावस्य विषये अपि अधिकं शोधं कर्तुं शक्नुमः।School. (वार्ता) PY

PY