परन्तु २६ वर्षीयः मे २८ दिनाङ्कात् आरभ्य अतिथिरूपेण अस्मिन् कार्यक्रमे उपस्थितः भवितुम् अर्हति ।

"ओस्ट्रावा गोल्डन् स्पाइक इत्यत्र भालाप्रक्षेपः महान् अनुभवः भविष्यति इति प्रतिज्ञायते। आयोजकाः ओलम्पिकविजेता नीरज चोपड़ा इत्यस्य सन्देशस्य संज्ञानं गृहीतवन्तः। सप्ताहद्वयं पूर्वं प्रशिक्षणे (एडक्टर् मांसपेशी) चोटस्य कारणात् सः न शक्नोति throw in Ostrava, but He will arrive at the event as a guest इति कार्यक्रमस्य आयोजकाः शनिवासरे विज्ञप्तौ अवदन्।

नीरजस्य अनुपस्थितौ जर्मनीदेशस्य जूलियन वेबरः स्पर्धां करिष्यति। यूरोपीयविजेता शुक्रवासरे जर्मनीदेशस्य डेसाउ-नगरे ८८.३७ मीटर्-पर्यन्तं क्षेपणं कृत्वा वर्षस्य तृतीयं सर्वोत्तमं प्रदर्शनं प्राप्तवान् ।

गृहे प्रियः जैकोब् वाड्लेक् स्वस्य उपाधिरक्षणार्थं वेबरस्य कठिनचुनौत्यस्य सामनां करिष्यति। सः गतवर्षस्य स्पर्धायां ८१.९३ मीटर् मामूलीक्षेपेण विजयं प्राप्तवान् आसीत् ।

भारतीयः क्षेपकः दोहा-डायमण्ड्-लीग्-क्रीडायां स्वस्य सत्रस्य आरम्भं कृत्वा ८८.३६ मीटर्-पर्यन्तं सर्वोत्तम-क्षेपणेन द्वितीयस्थानं प्राप्तवान् ।

अस्मिन् मासे प्रारम्भे नीरजः भारते भुवनेश्वरनगरे राष्ट्रियसङ्घकपस्य वरिष्ठ एथलेटिक्सप्रतियोगितायां वर्षत्रयेषु प्रथमवारं स्पर्धां कृतवान्, यत्र सः ८२.२७ मीटर् प्रयत्नेन स्वर्णपदकं प्राप्तवान्