नवीदिल्ली [भारत], भारते आर्टिफिशियल इंटेलिजेन्स् कम्पनीनां निधिं दातुं उद्यमपूञ्जीनां (VCs) अनिच्छायाः विषये PeakXV Partners and Surge इत्यस्य प्रबन्धनिदेशकः राजन आनन्दनः अवदत् यत् निवेशकाः तासु कम्पनीषु सट्टेबाजीं कुर्वन्ति ये समाधानं प्रदातुं एआधारित-अनुप्रयोगानाम् उपयोगं कुर्वन्ति , अमेरिकादेशे यत्र निवेशकाः एआइ स्टार्टअप्स इत्यस्य वित्तपोषणं कुर्वन्ति तस्य विपरीतम्।

नवीनदिल्लीनगरे इलेक्ट्रॉनिक्स-सूचनाप्रौद्योगिकीमन्त्रालयेन (MeitY) आयोजितस्य ग्लोबल इण्डिया एआइ शिखरसम्मेलनस्य द्वितीयदिने वदन् आनन्दनः अवदत् यत् अमेरिका-भारतयोः एआइ-परिदृश्यं भिन्नम् अस्ति।

राजन आनन्देन भारते स्टार्टअप-अवकाशाः अमेरिका-देशस्य अपेक्षया सर्वथा भिन्नाः इति प्रकाशितवान् । अमेरिकादेशे तस्य खाते च सर्वं एआइ परितः परिभ्रमति । यत्र भारते स्टार्टअप्स-अवकाशाः एआइ-वर्गस्य विषये सन्ति, तत्र भारतं उपभोक्तृणां विशिष्टानां आवश्यकतानां समस्यानां च समाधानार्थं एआइ-सम्बद्धैः उपयोगैः सह मिश्रितं अद्वितीयं अवसरं प्रस्तुतं करोति

"अद्य भारतस्य निर्माणं क्रियते। यथा यथा भारतस्य निर्माणं भवति तथा तथा तस्य अधिकानि ब्राण्ड्, चिकित्सालयाः, विक्रेतारः, विद्यालयाः, वित्तीयसंस्थाः, बङ्काः, ऋणदातारः, बीमाकम्पनयः, अस्माकं कृते अधिकानि मूलप्रौद्योगिक्याः आवश्यकता भविष्यति यथा अर्धचालकाः इत्यादीनां आवश्यकता भविष्यति" इति आनन्दनः स्पष्टीकरोति।

सः अवदत् यत् अद्यत्वे भवान् भारते यत् पश्यति तत् अतीव भिन्नम् एआइ इकोसिस्टम् अस्ति। अन्येषु देशेषु तेषां अपेक्षया इदं बहु अधिकं जीवन्तं विविधं च अस्ति ।

स्टार्टअप-निवेश-पारिस्थितिकीतन्त्रे नूतनानां प्रवृत्तीनां रेखांकनं कृत्वा सः अवदत् यत् भारते एआइ-एप्लिकेशन-कम्पनीनां बहु भिन्नं बुननं वयं द्रष्टुं आरब्धाः स्मः, ये कम्पनयः एआइ-इत्यस्य लाभं गृहीत्वा उपयोगी-अनुप्रयोगानाम् निर्माणं कुर्वन्ति यत्र निवेशः दृश्यते |.

सः अवदत् यत् एताः कम्पनयः उपभोक्तृ-अनुप्रयोगाः, स्वास्थ्यसेवा, बीमा, सेवा-कृषिः इत्यादिषु क्षेत्रेषु कार्यं कुर्वन्ति।

भारते पूंजीयाः अभावः नास्ति, उद्यमपुञ्जिभिः निजीपूञ्जीसंस्थाभिः च मिलित्वा प्रायः २० अरब डॉलररूप्यकाणां शुष्कचूर्णः अस्ति। शुष्कचूर्णं प्रतिबद्धं किन्तु अनावंटितं पूंजीं निर्दिशति यत् कस्यापि फर्मस्य हस्ते भवति ।

भारतस्य डिजिटल-भुगतान-आदि-अङ्कीय-उपक्रमानाम् सफलतां प्रकाशयन् सः अवदत् यत् यदा कदापि नूतना प्रौद्योगिकी आगच्छति तदा भारतं पृष्ठतः भवति इति वयं सर्वदा कल्पयामः किन्तु देशेन सिद्धं कृतं यत् क्रान्तिकारी-प्रौद्योगिकीनां शीघ्रं स्वीकरणे देशः सर्वोत्तमः अस्ति। "अस्माभिः प्रथमः द्वितीयः वा भवितुम् आवश्यकं नास्ति किन्तु वयं सर्वोत्तमाः स्मः" इति सः अपि अवदत् ।

अग्रे गत्वा आनन्दनः चीनस्य सफलप्रकरणस्य उल्लेखं कृत्वा एआइ-संशोधकान् देशे पुनः आनेतुं बल्लेबाजीं कृतवान् ।

पीक एक्सवी पार्टनर्स् इत्यनेन विगतसार्धवर्षेषु २५ एआइ निवेशाः कृताः । वीसी-जनाः उपभोक्तृभ्यः अद्वितीयसमाधानं प्रदातुं प्रवृत्ताः अत्यन्तं रोचककम्पनीषु स्वनिधिं निवेशयन्ति।

MeitY द्वारा आयोजितस्य द्विदिवसीयस्य ग्लोबल इण्डिया एआइ शिखरसम्मेलनस्य २०२४, उद्घाटनं बुधवासरे केन्द्रीयमन्त्री अश्विनी वैष्णवः कृतवान्। अस्मिन् कार्यक्रमे अन्तर्राष्ट्रीयप्रतिनिधिनां, एआइ-विशेषज्ञानाम्, नीतिनिर्मातृणां च विशिष्टसभा एकत्र आगतवती ।

कृत्रिमबुद्धिविषये वैश्विकसाझेदारी (GPAI) इत्यस्मिन् भारतस्य नेतृत्वभूमिकायाः ​​सन्दर्भे आयोजितस्य अस्य शिखरसम्मेलनस्य उद्देश्यं एआइ द्वारा प्रस्तुतानां बहुपक्षीयचुनौत्यानाम् अवसरानां च निवारणं भवति।

गणनाक्षमता, आधारभूतप्रतिरूपाः, आँकडासंग्रहाः, अनुप्रयोगविकासः, भविष्यकौशलः, स्टार्टअपवित्तपोषणं, सुरक्षितं च विश्वसनीयं एआइ च इति विषये केन्द्रीकृत्य एतत् आयोजनं एआइ परिदृश्यस्य व्यापकं अन्वेषणं प्रतिज्ञायते।