एस्ट्राजेनेका इत्यनेन स्वेच्छया स्वस्य कोवि-टीकस्य "विपणनप्राधिकरणं" निवृत्तं, यत् भारते कोविशील्ड् इति नाम्ना, यूरोपे च वक्सजेवरिया इति नाम्ना विक्रीयते ।

आईएएनएस इत्यस्मै दत्तवक्तव्ये एसआईआई-प्रवक्ता अवदत् यत् भारते २०२१ तमे २०२२ तमे वर्षे च उच्चटीकाकरणदराः प्राप्ताः, तथैव नूतनानां उत्परिवर्तनरूपान्तराणां उपभेदानाम् उद्भवेन सह पूर्वटीकानां माङ्गलिका महती न्यूनीभूता।

"फलतः २०२१ तमस्य वर्षस्य डिसेम्बरमासात् आरभ्य वयं कोविशील्ड् इत्यस्य अतिरिक्तमात्रायाः निर्माणं, आपूर्तिं च स्थगितवन्तः" इति प्रवक्ता अजोडत् ।

सीरम-संस्थायाः उक्तं यत् ते प्रचलितानां चिन्तानां पूर्णतया अवगच्छन्ति an "पारदर्शितायाः सुरक्षायाश्च प्रति अस्माकं प्रतिबद्धतायाः उपरि बलं दातुं महत्त्वपूर्णम् अस्ति" इति।

कम्पनी उक्तवती यत् आरम्भादेव "अस्माभिः २०२१ तमे वर्षे th packaging insert इत्यस्मिन् Thrombosis with Thrombocytopenia Syndrome सहितं सर्वं दुर्लभं अत्यन्तं दुर्लभं दुष्प्रभावं प्रकटितम्" इति

थ्रोम्बोटिक थ्रोम्बोसाइटोपेनिक सिण्ड्रोम (TTS) एकः दुर्लभः दुष्प्रभावः अस्ति यस्य कारणेन जनानां रक्तस्य थक्काः भवितुं शक्नुवन्ति तथा च रक्तस्य प्लेटलेट् गणना न्यूनीभवति, यस्य सम्बन्धः यूके-देशे न्यूनातिन्यूनं ८ जनानां मृत्योः अपि च शतशः गम्भीराणां चोटैः सह अस्ति

एसआईआई इत्यनेन बोधितं यत् वैश्विकमहामारीकाले यत् आव्हानं भवति तदपि टीकस्य सुरक्षा सर्वोपरि वर्तते।

"एस्ट्राजेनेका इत्यस्य वाक्स्ज़ेर्व्रिया अथवा अस्माकं स्वकीयः कोविशील्ड् इति न कृत्वा, विश्वव्यापीरूपेण कोटि-कोटि-जनानाम् जीवनं रक्षितुं बोट्-टीकानां योगदानं कृतम् अस्ति।"

"महामारीविरुद्धं एकीकृतवैश्विकप्रतिक्रियायाः सुविधां कुर्वतां सर्वकाराणां मन्त्रालयानाञ्च सहकारिप्रयत्नानाम् वयं प्रशंसां कुर्मः" इति सेरुसंस्था अजोडत्।

इदानीं ब्रिटिश-स्वीडिश-बहुराष्ट्रीय-औषध-कम्पनीयाः अपि उच्चन्यायालयस्य प्रकरणे i यूके-देशे ५० तः अधिकैः कथितैः पीडितैः शोकग्रस्तैः ज्ञातिभिः च मुकदमा क्रियते।