तिरुवनन्तपुरम (केरल) [भारत], भारतीयजनतापक्षस्य नेता राजीवचन्द्रशेखरः रविवासरे अवदत् यत् छात्राणां वंचितत्वं निराशाजनकं भवति, NEET UG परीक्षाविषये सर्वकारेण उत्तमं कदमः गृहीतः इति च अवदत्।

"छात्राणां वंचितत्वं निराशाजनकम्। परन्तु यथा शिक्षामन्त्री धर्मेन्द्रप्रधानेन उक्तं यत् एताः परीक्षाः सुरक्षितरूपेण क्रियन्ते इति सुनिश्चित्य सर्वकारः प्रतिबद्धः अस्ति तथा च ये पुण्याः सन्ति ते एव एतेभ्यः परीक्षेभ्यः लाभं प्राप्नुवन्ति, न तु तेषां ये भ्रष्टाः कुटिलाः च सन्ति, भारतसर्वकारेण ये पदानि गृहीताः ते उत्तमाः ठोसपदार्थाः च इति मन्ये ये छात्रेभ्यः बहु विश्वासं दास्यन्ति इति चन्द्रशेखरः ए.एन.आइ.

नीट्-यूजी परीक्षां कृतवती राष्ट्रियपरीक्षणसंस्थायाः (एनटीए) परीक्षासु कथिता अनियमिततायाः कारणात् आलोचनायाः सामनां कुर्वती अस्ति। एतेन देशे सर्वत्र अनेके विरोधाः अभवन्, आन्दोलनकारिणः, राजनैतिकदलानि च एनटीए-सङ्घस्य विघटनस्य आग्रहं कृतवन्तः ।

अपूर्वः ६७ अभ्यर्थिनः ७२० मध्ये ७२० अङ्कानां सम्यक् स्कोरं प्राप्तवन्तः, येन चिन्ता अधिका अभवत् ।

शिक्षामन्त्रालयेन उक्तं यत् परीक्षाप्रक्रियायाः तन्त्रे सुधारस्य, आँकडासुरक्षाप्रोटोकॉलस्य सुधारस्य, एनटीए-कार्यक्षमतायाः च विषये अनुशंसाः कर्तुं विशेषज्ञानाम् उच्चस्तरीयसमित्याः गठनं कृतम् अस्ति।

इस्रो इत्यस्य पूर्वाध्यक्षस्य डॉ. के.राधाकृष्णनस्य नेतृत्वे ७ सदस्यीयसमितिः आगामिमासद्वये मन्त्रालयाय स्वप्रतिवेदनं प्रस्तौति।

"राष्ट्रीयपरीक्षणसंस्थायाः (एनटीए) माध्यमेन परीक्षाणां पारदर्शकं, सुचारुतया, निष्पक्षं च संचालनं सुनिश्चित्य उच्चशिक्षाविभागेन शिक्षामन्त्रालयेन परीक्षाप्रक्रियायाः तन्त्रे सुधारविषये अनुशंसाः कर्तुं उच्चस्तरीयविशेषज्ञसमित्याः गठनं कृतम् आँकडासुरक्षाप्रोटोकॉलयोः सुधारः तथा च राष्ट्रियपरीक्षणसंस्थायाः संरचनाकार्यक्षमता च" इति मन्त्रालयेन उक्तम्।