मुम्बई, देशस्य निजीविमानस्थानकेषु वर्धमानयातायातस्य पृष्ठे अस्मिन् वित्तवर्षे ३० प्रतिशतं कूर्दनं i शीर्षरेखायां द्रष्टुं शक्यते इति गुरुवासरे एकस्मिन् प्रतिवेदने उक्तम्।

यथा यथा यात्रिकाणां मात्रा वर्धते तथा तथा विमानस्थानकेषु विमानयानस्य अविमानयानस्य च राजस्वस्य वृद्धिः भविष्यति।

वायुयानस्रोतेषु यात्रिकाणां, विमानसेवानां, मालवाहकसञ्चालकानां च आधारभूतसंरचनानां उपयोगाय एकत्रितं शुल्कं अन्तर्भवति । गैर-वायुयानस्रोतेषु विज्ञापनं, खुदरा, विश्रामगृहं, शुल्कमुक्तदुकानानि च सन्ति इति क्रेडिट् रेटिंग् एजेन्सी क्रिसी इत्यनेन स्वस्य प्रतिवेदने उक्तम्।

विमानस्थानकानाम् राजस्वस्य वृद्धेः द्वितीयतृतीयभागः विमानस्रोताभ्यां भविष्यति इति अपेक्षा अस्ति, यत् वर्षे वर्षे ४५ प्रतिशतं वृद्धिः भविष्यति इति अत्र उक्तम्।

यतो हि संकटरेटिंग् अध्ययने प्रायः आर्धं विमानस्थानकानि स्वस्य विमानशुल्केषु पूर्वनिर्धारितवृद्धिं २५ प्रतिशतं o औसतेन cloc करिष्यन्ति।

"पूर्ववित्तवर्षस्य उच्चाधारे यात्रिकयातायातस्य प्रायः १० प्रतिशतस्य अपेक्षितवृद्धिः, पूंजीव्ययसम्बद्धशुल्कवृद्ध्या च प्रतियात्रिकं वर्धमानं गैर-विमानयानराजस्वं च सह मिलित्वा, प्रमुखनिजीविमानस्थानकसञ्चालकानां तेषां राजस्वं परितः वर्धयितुं साहाय्यं करिष्यति ३० प्रतिशतं अस्मिन् वित्तवर्षे इति एजेन्सी अवदत्।

एतत् प्रतिवेदनं १० निजीविमानस्थानकानाम् अध्ययनस्य आधारेण अस्ति यत् वित्तवर्षे २४ तमे वर्षे समग्रयात्रीयातायातस्य अनुमानतः ६० प्रतिशतं भागं गृहीतवान् इति अत्र उक्तम्।

वर्धमानः राजस्वः ऋणसेवायाः कुशनं प्रायः 1. वारं यावत् पुनः स्थापयिष्यति, येन कोविड-१९ महामारीतः पूर्वं अन्तिमे समये दृष्टः स्तरः पुनः गमिष्यति विमानस्थानकानि अस्मिन् काले ऋणसेवायै स्वस्य नगदभण्डारे डुबकी मारितवन्तः आसन्।

"गतवित्तवर्षस्य सशक्त आधारात् उड्डीय यात्रिकयातायातवृद्धिः वित्तवर्षे २०२५ मध्ये स्वस्य गतिं निरन्तरं करिष्यति तथा च १० प्रतिशतात् अधिकं वर्धयित्वा ४१ मिलियनतः अधिकं भवति" इति क्राइसिल रेटिंग्स् इत्यस्य निदेशकः अङ्कित् हखुः अवदत्।

आर्थिकवृद्धिः निरन्तरं, अधिकविमानस्थानकानाम् उद्घाटनं, क्षेत्रसंपर्कस्य उन्नयनं च घरेलुयातायातवृद्ध्यर्थं आवश्यकं पुच्छवायुं प्रदाति इति सः अवदत्।

अन्तर्राष्ट्रीयपक्षे मलेशिया-वियतनाम-सदृशानां देशानाम् व्यावसायिकयात्रायाः वर्धनं, वीजा-आवश्यकता च सुगमता, पश्चिम-यूरोप-देशं प्रति विस्-आवेदनानां प्रतीक्षायाः समयस्य न्यूनीकरणं, पश्चिम-दक्षिण-पूर्व-एशिया-देशयोः संपर्कस्य सुधारः च महत्त्वपूर्णाः सकारात्मकाः इति सः अजोडत्।

विमानशुल्कं नियमितं भवति तथा च विमानस्थानकेन विमानस्थानकेन अपेक्षितस्य नकदप्रवाहस्य अनुमतिः भवति यत् वायुयानस्य कैपेक्सस्य कृते लाभं प्राप्तस्य ऋणस्य सेवां कर्तुं तथा च संचालकस्य कृते इक्विटीयाः प्रतिफलं भवति।

यात्रिकाणां मात्रायां वर्तमानस्य उछालस्य प्रत्याशायां महामारीकाले विमानस्थानकैः महत्त्वपूर्णविस्तारः कृतः यत् तेषां क्षमता दुगुणाधिकं भवति स्म विमानशुल्केषु वर्तमानवृद्धिः एतेषां क्षमताविस्तारस्य क्षतिपूर्तिं करोति इति प्रतिवेदनानुसारम्।

शेषं राजस्ववृद्धेः एकतृतीयभागः गैर-एरोनॉटिकास्रोतैः चालितः भविष्यति, यत् वर्षे वर्षे १५ प्रतिशतं वृद्धिः भविष्यति इति अत्र उक्तम्।

एते निरन्तरं वर्धन्ते, यात्रिकाणां व्ययः o खुदरा-खाद्य-पेय-व्ययस्य वर्धनेन चालिताः, तथैव रेटिंग्-एजेन्सी-अनुसारं स्थावरजङ्गम-पट्टे-विज्ञापनेन च।